This page has not been fully proofread.

पठोऽद्ध: ।
 
वीर ! चोरसमुद्रसान्द्रलहरोनावण्यलक्ष्मोसुपः
त्वत्कोत्तस्तुलनां कलङ्कमलिनो धत्ते कथं चन्द्रमाः ? ।
स्यादेवं लदरातिसौधशिखरप्रोडूतशप्पागुर
ग्रासव्यग्रमनाः पतेद्यटि पुनस्तस्या गायी मृगः ॥ ६४ ॥
 
[२०१]
 
इत्यर्थः, असौ तुपारभिवरी हिमगिरिः तामां नितुपोकृत-
कोर्त्तीनां राशिः स्तोमः, तारागणा नचववृन्दानि तासां त्वत्
कोतनां कणा: क्षुद्रामाः, किष्ञ्च अन्यत् अपरं शशिखण्ड एव
सूर्य: तस्मात् विसरन्त्यः निःसरन्त्यः ज्योत्स्राः चन्द्रिका तामा
त्वत्कोर्त्तीना पांशव: रजामि, कण्डन रंगवश्वेत्यर्थः । अव शालय
इवेत्युपमा अन्यत् सर्वं रूपकमित्यनयोरङ्गाङ्गिभावः सङ्करः ।
मादलविक्रीडितं वृत्तम् ॥ ६३ ॥
 
वोरेति । हे वीर । कलङ्केन मलिन. चन्द्रमा: चोरसमुद्रस्य
सान्द्रा घना या लहरी तरङ्गः तस्याः लावण्यलक्ष्म कान्ति-
शोभा मुख्याति हरतोति तथोक्तायाः तव कोते: तुलनां साम्यं
कथं केन प्रकारेण धत्ते ? धारयति ? न कयमपोत्यर्थः । यदि
~ पुन: किन्तु यदीत्यर्थः तस्य चन्द्रमसः अगायो उत्सद्वर्ती
मृगः तव अराति: शवः तस्य सोधशिखरं हर्म्यापरिभागः,
तस्मिन् प्रोद्भूताः प्रकर्येण जाता: ये गप्पाणं तृणानाम् अद्भुराः
प्ररोहा., (शत्रुनिधनात् शून्यतत्सौधशिखरेषु मार्जनादिसंस्कारा-
भावात् शष्पोत्पत्तिरिति भावे, तेषां ग्रामे कबलने व्यग्रम्
आसतं मनो यस्य तथाभूतः सन् पतंत्, तदा एवं त्वत्कीर्त्ति-
साम्यमित्यर्थ:
स्यात् भवेत् । (निकलचन्द्रम्हव कीर्धिसाम्यं
लभते इति भावः । भव यद्यर्यबलादाहृतमा म्यसम्बन्धाध्यव
मायादतिशयोक्तिरलङ्कारः, "मिहत्वेऽध्यवसायस्यातिशयोक्ति-
निंगद्यते" इति लक्षणात् । मार्दूलविक्रोड़ितं वृत्तम् ॥ १४ ॥