This page has not been fully proofread.

[२७०]
 
महानाटकम् ।
 
भ्रान्वा दिग्वलयं दशास्यदलन । त्वत्कीर्त्तिहसी दिव
यावा ब्रह्ममराल सङ्गभवशात्तत्रैव गर्मिण्यभूत् ।
पश्य स्वर्गतरङ्गि गोपरिसरे कुन्दावदात तया
 
मुक्त भाति विशाल मण्ड कमिद शीतत्विषो मण्डलम ॥ ३२ ॥
कृत्वा मेरुमुखल महसता वृन्देन दिग्योषिता
स्वर्गद्गामुषलेन शालय द्रव वत्कोर्त्तय करिडता ।
तासा राशिरसौ तुषार शिखरी तारागणास्तत्कणा
किञ्चान्यच्छशिखण्डसूर्पविसरज्जयोत्स्त्राश्च तत्पाशव ॥ ६३ ॥
 
पादिफलके खोदित्वा चणेन लिखति तहदिति भाव ।
मालिनौ वृत्तम् ॥ ६१ ॥
 
भ्रान्त्वति । हे दशास्यदलन । रावणारे । तव कीर्त्तिरेव
इसी दिग्वलय दिझण्डल भ्रान्त्वा पर्थ्यटित्वा व्याप्येति भाव
दिव स्वर्ग याता गता तत्र ब्रह्मणो यो मराल राजहम,
वाहनभूत इति भाव तेन मङ्गम तस्मात् गर्भिणी एव गर्भ
वत्येवाभूत्, तल परिपुष्टासौदिति भाव । पश्य अवलोकय
स्वर्गसरङ्गिण्या मन्दाकिन्या परिसरे परित प्रदेशे तथा
कोर्त्तिहस्या मुक्त परित्यक्त प्रसूतमिति यावत् कुन्दावदात
कुन्दवत् धवल विशाल प्रकाण्डम् इदम् अण्डक डिम्ब शोत
लिषो मण्डल चन्द्रमण्डल व्यस्तरूपकम्, भाति राजते ।
शार्दूलविक्रोडित वृत्तम ॥ ६२ ॥
 
कृत्वेति । दिश एव योषित दिग्योषित तांसा द्वन्देन
समुहेन दिगङ्गनाभिरित्यर्थ, महसता सता मेरु सुमेरु गरिम
उखुल कण्डनपात त्या स्वर्गमा मन्दाकिन एवं मुफ्तेन
तब कोर्त्तय शालय इव धान्यानीव कण्डिता निस्तुपोकता