This page has not been fully proofread.

[२६८]
 
महानाटकम् ।
 
पश्यन् दाशरथि प्रमोदलहरोगम्भीर उज्जभित
 
स्तम्भ सतविक्रमो न चलित स्थातु ने चाय चम ॥ ५८ ॥
सुग्रीवस्य श्रिय दृष्ट्वा लक्ष्मणस्य च सेवनम ।
 
विभीषणस्य दोलेव मतिरायाति याति च ॥ ५८ ॥
दृष्ट्वा वानरवाहिनी मनिभृताहवारहङ्कारिणी
 
नेत्यर्थ श्रहारेण हङ्कार मिहनाद वडती तां दृष्ट्वा घण
शडावान् शद्धित एते मा प्रति किमाचरिष्यन्तोति सञ्जातगड़
अभूत। ततश्च दाशरथि राम पश्यन अवलोकयन् प्रमोदानाम्
अन्त प्रसादजनितानन्दामा लहरोभित गम्भीर परिपूर्ण
इति भाव उज्जृम्भितस्तम्भ विस्फुरितस्तव्धीभाव त
सङ्कोचित विक्रम तेज येन तथोक्त सन निष्प्रताप इत्यर्थ
चलित न स्थातुञ्च न क्षम न शक्त आसीदिति शेष । शार्दूल
विक्रीडित वृत्तम् ॥
 

 
सुयोवस्यति । विमोषणस्य मति सुयोवस्य श्रिय शोभा
समृडिमिति भाव लक्ष्मणस्य मेवनच दृष्ट्वा दोलेव आध्याति
याति चमिया एपा श्री माध्यते न वा मया ईदृश सेवाधि
कारो लभ्यते न वेति समयदोलालष्टचेता पामोत् विभोषण
इतके । (aareोषेण यथा भावनिम्यागात्
रामायणेन यो समासादिता तथा मयापि रामाययणेन
यो लभ्या इति देतो राम एव घाययोय इति एका
आश्रयणीय
चिन्ता, अथवा लक्ष्मण व स्वोयम्
धत सम राम न पायगीय इति हितोया चिन्ता इति
चिन्हाइयेन विभीषणस्य चित्तमाकुलितमभूत् इति भाय ।
मनुष्टुप व्रत्तम् ॥५
 
अवयम् एव मेवे