This page has not been fully proofread.

पठोsड:
 
श्रय रामलक्ष्मणयोरुक्ति प्रत्यक्ती ।
 
धर्मात्मा दगकन्धरात् वहिरभूत् कस्मादयं रावण्यात् ?
सम्भ्रान्तोऽविनयेन किं न कुरुते सुग्रीववहालिनः ।
रचोराजमहोदरस्य निभृतारम्भोऽपि सम्भान्यते ?
किं कुम्मैः शरणागतं रिपुमपि द्रुह्यन्ति नेवाकवः ॥ ५७ ॥
वानरवाहिनोमनिभृताहवारहवारियों
 
शङ्कावान् स विभोषणः क्षणमभूदुर्वारदोर्विक्रमः ।
 
[२६७]
 
दूरवर्ती अपि, समोपस्थे किं वक्तव्यमिति भावः, दूरस्थितत्वात्
सहमा किमम्यनिष्टं कर्त्तमतमोऽपोति तात्पर्य गतियः हि
शङ्कास्थानमेवेत्यर्थः । अनुष्टुप् वृत्तम ५६ ॥

 

 
धम्मत्मेिति । अयं धर्ममात्मा धार्मिक,यदीति शेष:, तदा दग-
कन्धरात् रावणात्, भ्रातुरिति शेषः, रावयादित्यव सोदरादिति
पाठान्तरम् ; कस्मात् किमर्थं वहिरभूत् विपटि बन्युं तत्याजेति
भावः । इति लक्ष्मणोक्तिः । अविनयेन दुराचारेण, रावणस्येति
भावः, सम्भ्रान्तः सम्यक् वस्त. बालिन सुग्रीववत् किं न कुरुते ?
(सुग्रीवो यथा बालिनम्तम्तः तं परित्यज्य माम् प्राचितः तया-
यमपि मम्भवतीति भावः । इति रामोतिः । उज्जोराजस्य राक्षस
पतेः सहोदरस्य विभीषणस्यास्य निभृतारम्भः कूटकरणोपक्रमः
अपि सम्भाव्यते ( हलेनास्मासु प्रविश्य गूढमनिटार्यमस्य एप
समुद्यमः सम्भवत्वपोति भावः । इति _लक्ष्मणोक्तिः किं कुम्भः ?
इच्चाकवः इक्ष्वाकुवंश्या' रिपुमपि शत्रुमपि शरणागतं न द्रुह्यन्ति
न हिंमन्ति । इति-यमोक्तिः । शार्दूलविक्रीड़ितं वृत्तम् ॥ ५७ ॥
दृष्ट्वेति । दुर्वार: दु टोर्विक्रमः भुजबन्नं यस्य तथोक्तः
 
1
 
स विभीषणः वानराणां वाहिनीं सेनाम् अनिभृतेन प्रकटिते-