This page has not been fully proofread.

[२६६]
 
महानाटकम् ।
 
श्रोरामेण वीक्षितो हनूमान् ।
 
सत्यं दाशरथे ! विभीषण इति भ्रातास्ति लङ्कापतेः
निद्रासिन्धुतिमिङ्गिलस्य चरमः श्रीकुम्भकर्णस्य य. ।
दाक्षिण्याद्युपलक्षित: पिटकुलापेचावलचाशयो
रचोलोकविलक्षणां कलयति प्रत्यक्षलक्ष्मोमयम् ॥ ५५ ॥
सुग्रोव. लक्ष्मणं प्रति ।
 
यस्य न वजने प्रोति, कुतस्तस्य परे जने ।
शद्धितत्र्यो हि सोमित्रे दूरस्थोऽपि विभीषणः ॥ ५६ ॥
 
-
 
सत्यमिति । हे दाशरथे विभीषण इति लङ्कापतेः

रावणस्य भ्राता प्रस्ति सत्यं व. निद्रा एव सिन्धुनंदी सागरो
बा, "देशे नदविशेषेऽब्यौ सिन्धुर्ना सरिति स्त्रियाम्" इत्यमर
तस्य-तिमिङ्गलः तिमिं मत्स्य विशेष गिलतीति सधोक्त (अस्ति
मत्स्यस्तिमिर्नाम शतयोजनमायतः । तिमिडिलगिलोऽप्यस्ति
तदुगिलोऽप्यस्ति राघष ॥" इत्यक्ते तस्य सततनिद्राममुद्र
विराजमानस्येति भाव.) श्रीकुम्भकर्णस्य घरम: कनीयान् ।
टाविण्यादिमि गुणे: उपलक्षित युक्तः पिटकुलापेक्षया पुलस्त्य
वंगापेचया बलचः अवदात विशुद्ध इत्यर्थ., "प्रवदात, सितो
गोरो बलतो धवलोऽर्जुन," इत्यमरः, आशयो यस्य नयाभूत,
अयं विभीषणः रचोलोकविलक्षणा रातमकुल विपरीता
 
प्रत्यक्ष लक्ष्मों परिदृश्यमानचियं कलयति धारयति । गाईल
विक्रीडितं इत्तम् ॥५५॥
 
यस्येति । हे सोमिवे ।
1
 
शकतोयजने, महोदरे इति
 
परेऽन्धस्मिन् सने कुतः १
 
4
 
!
 
लक्ष्मण ! यस्य जनस्य स्वजने
भाय, न मोति, अतीत
 
तस्य
 
प्रोतिरिति शेष, अतः दूरस्थोऽपि