This page has not been fully proofread.

पष्ठोऽधः ।
 
विभीषणे समायाते सूर्य प्रतिमतेजसि ।
 
तदादौ रावणभ्भ्रान्त्या भङ्गः कपिकुलेऽभवत् ॥ ५३॥
रामं प्रति दोवारिकः ।
 
[२६५]
 
देव ! द्वारि नभःपयेषु मिलिताः पञ्च त्रियामाचराः,
एकम्तव विभोषणा दशमुखभ्राता, परे मन्त्रिणः ।
याचन्ते भयापहरणं, किन्तन जानोमहे
 
कृत्याकृत्य विचारणैक निपुणस्तव प्रमाणं प्रभुः ॥ ५४ ॥
 
हेण श्राकाशेन रत.कुलधूमकेतुं राज कुलदाहकमग्निं राववं
रामम् अन्त्रियाय शरणं जगामेत्यर्थः । उपजाति वृत्तम् ॥ ५२ ॥
 
विभीषण इति । तदा तस्मिन् कान्ले सूर्यप्रतिमतेजसि
विभौषणे समायाते सति आदो प्रथमत. रावणम्भ्रान्त्या रावणी-
ज्यमिति भ्रमेगा कपिकुले वानरयन्दे भगः भयात् प्रद्रवः
अभवत् । अनुष्टुप् वृत्तम् ॥ ३ ॥
 
देवेति । हे देव ! द्वारि द्वारदेशे नभः पधेषु आकाश-
मार्गेषु पञ्च वियामाचरा • निगाचरा मिलिताः समागता
इत्यर्थः । तत्र तेषु मध्ये दशमुखस्य रावणस्य भ्राता विभीषणः
एक, परे चत्वारः, मन्त्रियः तस्येति शेषः, शरणं रचकं
त्वामितिशेषः, भयापहरणम् अभयमित्यर्थः, याचन्ते प्रार्थयन्ते,
तत् तेषामभिमतमिति भावः, किम् ? न जानीमहे नावधार-
यामः तत्र तम्मिन् विपये कलम्य कर्त्तव्यस्य अक्कत्यस्य अक
तव्यस्य च विचारणे अवधारणे एकः मुग्य: निपुण: दचः प्रभुः
देवः प्रमाणं देवो यदाज्ञापयतोति भावः । शार्दूलविक्रीडितं
 
वृत्तम् ॥ ५४ ॥
 
म-२३