This page has not been fully proofread.

[२६२]
 
महानाटकम् ।
गतायुपं त्वां विपरीतबुद्धिं
 
निःसंशय राक्षस । लक्ष्यामि ।
यो मां हितं तथ्यमपि ब्रुवन्तं
न मन्यमे राक्षसवीरमध्ये ॥ ४६ ॥
अंथ चरणहतो दशाननेन
प्रकृतिविपर्ययमस्य लक्षयित्वा ।
सपदि च परिहृव्य तं स मन्त्रो
 
परिकुपितो मनसा जगाम रामम् ॥ ४७ ॥
 
तथापि सानुनयम् ।
 
प्रस्टा रत्नानि विभूषणानि
 
वासासि दिव्यानि मणीश्च मुख्यान् ।
 
गतायुषमिति । हे राक्षस । त्वा गतायुषम् आयु. शेष
शालिनम् अतएव विपरोतबुद्धिम् 'आसत्रकाले विपरोतबुद्धि'
इति शास्तात् नि संशयं निश्चितं लच्यामि श्रवधारयामि,
यस्त्वं हितं तथ्यं सत्यं ब्रुवन्तमपि मो राचमानां मध्ये वीराः
चमवोराः तेयां मध्ये न मन्यसे ? न गणयसि
न गणयसि ? ( रामगुण
कोर्त्तनेन वोर्थशून्यं भोतं मां कथयसोति भाव, उपजाति
 
वृत्तम् ॥ ४६ ॥
 
प्रथेति ।
 
अथ एवं कथनानन्तरं म मन्त्री विभीषणः दगा-
नतेन रावीन चरणहतः पादताडित- प्रतएव अस्य रावणस्य
प्रकृतिविषय्येयं स्वभाववैपरोत्यं लचयित्वा परिकुपितः मन्
उपदि माहिति में रावणं परिहल परिल्यव्य च सनमा गर्म
जगाम सस्मारेत्यर्थ । पुष्पिताया वृत्तम् ॥ ४॥ ॥