This page has not been fully proofread.

पष्ठोऽवः ।
 
अहह ! विधिरिदानों दृश्यते वाम एक,
प्रदिश जनकपुर्ची, मित्रतामेतु रामः ॥ ४३ ॥
यस्यैकः कपिशावकः समतरहुर्लामम्भोनिधिं,
दुर्भेद्यामपि देवदैत्यनिवचैर्लङ्करपुरी प्राविशत् ।
चिप्वा तान् वनरक्षकान् जनकजां दृष्ट्वा च भवा वनं
हत्वाऽचं प्रदहन् पुरीं गत इतो रामः कथं मानुषः ? ॥४४॥
सुवर्णपुहाः सुखगाः सुतीक्ष्णा वज्जोपमा वायुसमानवेगाः ।
यावत्र गृहन्ति शिरांसि बाणा: प्रदीयतां दाशरथाय सीता ॥ ४५ ॥
 
[२३१]
 
निर्मेधं धनुपः शक्रचापस्य उदयं बिभ्रती दधाना सतो
चकास्ति राजते । अहह ! खेदे, इदानीं साम्प्रतं विधिः वामः
अहद्द
प्रतिकूल एव दृश्यते, अतः जनकपुवो प्रदिश प्रत्यर्पय,
राम: मित्रतां सख्यम् एतु गच्छतु प्राप्नोत्वित्यर्थः । मालिनी
वृत्तम् ॥ ४३ ॥
 
यस्येति । यस्य रामस्य
यस्य रामस्य एकः कपिशावकः वानर शिशुः
दुर्लकेनापि नहि तुमशक्यम् अम्भोनिधिं ममतरत् समु-
तोर्णवान् देवदैत्यनिवः सुरासुरहन्दैरपि दुर्भेयां दुर्लकगं,
दुष्प्रवेशामिति यावत्, लढापुरी प्राविशत्, तथा तान् वन,
रक्षकान् उद्यानपालान्, चिवा निपात्य जनकजां सीतां
दृष्ट्वा वनम् अशोकं भका विमध्य अक्षं तव कुमारमिति
भावः, हत्वा विनाश्य च पुरो लड्डा प्रदहन, भस्मोकुर्वन इतो
लढाया: गतः प्रतिनिवृत्तः स रामः कथं मानुष ? सामान्य-
मानव इव कथमवज्ञायते इति भावः । शार्दूलविक्रीडितं
 
वृत्तम् ॥ ४४ ॥
 
सुवति । सुगमम् ॥ ४५ ॥