This page has not been fully proofread.

[२६०]
 
महानाटकम् ।
 
रामोऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं पराम्
 
मद्भाग्यविपर्ययादयदि
 
पुन (पर) देवो न जानाति तम् ।
 
वन्दोवैष यांसि गायति मरुत् यस्यैकबाणाहति-
श्रेणीभूत विशालतालविवरोद्गोर्णैः खरैः सप्तभिः ॥ ४२ ॥
 
अजनि रजनिमध्ये मण्डलं चण्डरश्ये:
धनुरुदयमन बिस्ती योश्चकास्ति ।
 

 
-
 
भावः, त्वाम् अहम् एवम् अभ्यर्थये याचे, सोताम् अर्पय, रामा.
येति शेषः, काराकुटम्वोकतान् कारानिरुडान् ऋतुभुजो देवांच
मुञ्च त्यज । शादंलविकोड़ित वृत्तम् ॥ ४१ ॥
 
राम इति । अराम: विक्रमगुणै: विक्रमाय गुणास
भोलदातिएयादयश्च तैः भुवनेषु परां महतीं प्रसिद्धिं ख्याति,
प्रतिष्ठामित्यर्थः, प्राप्तः, अस्माकं भाग्यविपर्ययात् दुर्दैववशात्
इत्यर्थः, देवः-महाराजः पुनः तं रामं यदि न जानाति, (पुन
रित्यत्र परमिति पाठे पर केवलमित्यर्थः, सर्व एव भुवनलोकान्त
जानन्ति केवलं भवान् न जानातोति महदम्माकं दुर्दैव-
मिति भाषे, एष-मरुत् वायुः बन्दोन सुतिपाठक इव
एकस्य वाणस्य आहत्या आघातेन श्रेणीभूतानां विशालानां
तालानां विवरात् छिद्रात् उहोर्णे: उलितैः मतभि:
खरैः "निषादर्पभगान्धारपड़ जमध्यमघैवताः । पञ्चमथेत्यमो
सप्त तन्वीकण्ठोटिताः खगः" इत्यमरोक्तैः यस्य यांसि गायति ।
एकबागाहसलीभूतसि पाठान्तरम् । शार्दूलविक्रीड़ित
वृत्तम् ॥ ४२ ॥
 
लढायां दुर्निमित्तमाह अजनीति /- रजनिमध्ये गयो
चण्डरश्मे: मण्डलम् अजनि उदभूत् । यो: घन्तरोक्षम् मनभं