This page has not been fully proofread.

! पठोऽङ्कः ।
 
इन्द्रं माल्यक, सहस्रकिरणं हारि प्रतीहारकं,
चन्द्रं छत्रधर, समीरवरुणौ सम्मार्जयन्तौ ग्टहान् ।
पाचको परिनिष्ठितं हुतवई किं मदुग्गृहे नेक्षसे
रचोभच्यमनुष्यमात्रवपुपं तं राघवं स्तौ प किम् १ ॥४०॥
विभो । नातिं मानय मानुषोमतिवली दृष्टस्त्वया हैहयः
 
1
 
{
 
[२५८]
 
स्मृत्वा बालिभुजौ च साम्प्रतमवज्ञातु न ते वानराः ।
तत् पौलस्त्य ! महाग्निहोतिणमहं त्वामेवमभ्यर्थये
मोतामर्पय मुञ्च च ऋतुभुज' काराकुटुम्बोलतान् ॥४१॥
 
इन्द्रमिति । मम गृहे इन्द्रं देवराजं माल्यकरं, सहस्र-
किरणं सूर्य द्वारि प्रतीहारक द्वाररक्षकमित्यर्थः, चन्द्र छवधर,
समोरवरुणो 'गृहान् सम्मार्जयन्ती समोरं मार्जनकर वरुणं
जलधोतकरमिति भावः, हुतवहम् अग्नि पाचकस्य कम्म
पाचक्यं तम्मिन् पाककमणीत्यर्थः, परिनिठितं नियुक्त न ईक्षसे
किम् ? न पश्यसि किम् ? रक्षसां भच्यो यो मनुष्यः तन्मात्र
वपुपं मनुष्यगरीरमावमित्यर्थः तं राघवं रामं किं कथं स्तीपि
प्रशंससि । शार्टलविक्रीडितं वृत्तम् ॥ ४० ॥
 
जातिमिति । हे पोलस्त्य । रावण । मानुषो मनुष्य-
सम्बन्धिनों जातिं मानय मा अवमन्यखेति भावः, त्वया हैहयः
कार्त्तवीर्यः अतिबली अतिवीर्य्यवान् दृष्ट: कार्त्तवीर्य्यात् परा-
जयं प्राप्य तत्कारागारे उपितत्वादिति भाव, बालिनो वानरस्य
 
भुजी बाह, तदबलमित्यर्थः, स्मृत्वक निचिप्य सप्तसु
सागरेषु मन्ध्यामुपासितवानिति भाव, वानराः ते तव ध्रुव-
ज्ञातुं न साम्प्रतं न युक्तं, "युक्त हे साम्प्रतं स्थाने" इत्यमरः ।
तत् तस्मात् महान्तम् अग्निहोविणं साम्निकं, वेदविदुषमिति