This page has not been fully proofread.

[२५८]
 
महानाटकम् ।
 
राव । शूरा श्रोतपथे पुनः कति कति प्राञ्चः पदं चक्रिरे
तेषां वे हि विलय माम्यपदवीं जागर्त्ति लगाभट ।
यद्दोर्मण्डल चण्ड पौडनवशान्त्रिस्यन्दिरक्तच्छटा-
शङ्कामहरयन्ति शङ्करगिरेरद्यापि धातुद्रवा ॥ ३८ ॥
 
राजेन वै हि निश्चितम् उडत्य, तथा तेन प्रकारण सम
न्तात् आमूलं त्रुटितेन विच्छिन्नेन वसुधाबन्धेन विधुरः
विश्लयः विदधे कृत कैलालियोकरणेन अद्यापि
 
त्रिपुरहरस्य शम्भो नृत्यव्यतिकरः नर्त्तनकेलिः समन्तात्
आमूल मूलपर्यन्तं खलु नियये चलनकात् प्रकम्पनात्
श्रम कैलामम् उल्ललयति कम्पयति । (यस्य एतावान् प्रभावः
तस्य रामाद भयमित्युक्तिरयुक्तैव भवत इति भाव । शिखरिणी
वृत्तम् ॥ ३८ ॥
 
शूरा इति । कति कति दिवा: पच घड वेति भाव,
प्राञ प्राचीनाः हिरण्याचादय इति भाव, शूरा वीर्यवन्तः
श्रोayथे श्रवणेन्द्रियमार्गे पदं स्थान चक्रिरे कृतवन्तः, किन्तु
लडाभट: लगावोर. तेयां प्राचां वीराणां वे हि निश्चितं
साम्यपदवी सादृश्यं विलय अतिक्रम्य जागर्त्ति तानप्यतिशय्य
राजते इत्यर्थ । यस्य लडाभटस्य दोर्मण्डलेन भुजसमूहेन
यत् चण्डं प्रखरं पोडनम् उन्मूलनमिति याषत्, तदेव वशः
हेतुः तम्मात् शहरगिरे कैलासस्य धातुद्रवा: गैरिकादिधातु.
निस्रवाः अद्यापि निस्यन्दते इति निस्यन्दिनी या रक्तच्छटा
रक्तधारा सस्याः शङ्काम अधुरयक्ति उत्पादयन्ति। शार्दूल-
विक्रीड़ित वृत्तम् ॥ ३८ ॥