This page has not been fully proofread.

uaiss: ।
 
यावत्र गृहन्ति शिरांसि वाया
 
रामेरिता राक्षसपुगवानाम् ।
वञ्चोपमा वायुसमानवेगा:
प्रदोयतां दाशरथाय सोता ॥ ३६
न कुन्भकर्णेन्द्रजितौ च राजन् ।
तथा महापार्श्वमहोदरी वा ।
निकुम्भकुम्भौ च तघातिकाय:
स्वातु समर्या युधि राघवस्य ॥ ३७ ॥
तत कुम्भकर्णसुत ।
 
तथानेनोवृत्य स्फटिकशिखरो वै हि विधे
समन्ताटामूलवुटितवसुधावन्धविधुरः ।
अमु वेनाद्यापि विमुरहरनृत्यव्यतिकरः
समन्तादामूलं मृतु चननकाटुनलयति ॥ ३८॥
 
1
 
[२५७]
 
यावदिति । यावत् वच्चोपमाः कुलिशसमा वायुसमान-
वेगा: वातजवा: गमेण ईरिता: चिप्ताः बाणा: राजसपुगवाना
राक्षमवीराणां शिरांसि न गृहन्ति न कृन्तन्तीत्यर्धः, तावत्
दाशरथाय सीता प्रदीयताम उपजाति वृत्तम् ॥ ३६॥
 
नेति । हे राजन् । कुम्भकर्णेन्द्रजितौ तथा महापाई-
महोदरी वा निकुम्भकुम्भौ च तथा अतिकायः एते राघवस्य
रामम्य युधि मंग्रामे स्थातु न समर्या. न चमा: । उपजाति
वृत्तम् ॥ २७ ॥
 
तथेति । स्फटिकगिखरो कैलामगिरिः अनेन राजम
 
-