This page has not been fully proofread.

F
 
पष्ठोऽद्धः ।
 
अथ समुद्रदक्षिणतोरे लावृत्तान्तः ।
 
रावणमात्रा निकपया, व्यसनाद्रावणो निवार्यतामित्युक्तो
विभीषणो लङ्कानाथपदं प्रणिपत्याह- राजन् ! सेयं राक्षस-
कालरात्रिः सोता परित्यज्यताम् ।
 
यस्य वानरमात्रेण पुरोयं व्याकुलोकृता ।
 
कस्तेन सह युध्येत बुद्धिमान् राचसेश्वर ! ॥ ३२ ॥
लढा दग्धा वनं भग्न लहितश्च महोदधिः ।
यत् कृतं रामदूतेन, स रामः किं करिष्यति ? ॥ ३३ ॥
 
[२५५]
 
J
 
शशधरे चन्द्रे चिरं बड़ा अभ्यसूया ईर्ष्या याभिः ताई विरहो-
होपकत्वादिति भावने पवनात्मजे हनूमति साञ्चर्या : विष्मया
वहाः, पौलस्त्यवत्यां रावणाधिष्ठितायामित्यर्थः, दिशि दक्षि
यस्यामित्यर्थः धृतरुपः मक्रोधाः शरासने धनुपि सोत्साहा:
उत्साहवत्यः तथा सौमिवेर्लक्ष्मणस्य वक्त वदने सकरुणा:
मदया: अतएव नाना विविधा रसाः भावविशेषाः यासां तथा-
भूताः आविरभवन् अजायन्तेत्यर्थ । अत्र विषयभेदादेक स्था
दृष्टेमेंटात् उल्लेखास्योऽयमलङ्कारः, तदुक्तं दर्पण- "क्वचिद भेदाद
ग्रहोतॄणां विषयाणां तथा क्वचित् । एकस्यानेकधोल्लेखो यः म
उल्लेख इष्यते ॥" इति । शार्दूलविक्रीडितं वृत्तम् ॥ ३१ ॥
 
}
 
यस्येति । हे राक्षसेश्वर ! यस्य वानरमात्रेण एकेनैव
वानरेगा, दूर्तनेति शेषः, इयं पुरी लङ्का व्याकुलीकृता विपर्यस्ता,
बुद्धिमान् को जनः तेन सह युध्येत ? न कोऽपोत्यर्थः । अनु-
टुप् वृत्तम् ॥ ३२ ॥
 
दग्धेति । महोदधि: समुद्रः लहितः, वनम् अशोक-
काननं भग्न ला दग्धा घ, रामदूतेन यदिदं मागुत कार्य.