This page has not been fully proofread.

[२५४]
 
महानाटकम् ।
 
हन् । देवाज्ञापय किं करोमि १ सहसा लगामिहैवानये
जम्बूद्दीपमियो नये ? किमथवा वारां निधिं शोषये ? ।
हेलोत्तोलितविध्यमन्दरगिरिस्वर्णविकूटाचल
 
1
 
चेपचोभविवईमानसलिलं बघ्नामि वारां निधिम् ? ॥३०॥
तत्रैव चन्द्रोदये रामचेष्टा ।
 
सुग्रोवे प्रणयोन्मुखाः शशधरे बद्धाभ्यस्याश्चिर'
साचर्या पवनात्मजे धृतरुप पौलस्त्यवत्या दिशि ।
सोत्साहाय शरासने सकरुणाः सौमित्रिवक्क बदा
रामस्याब्धिनियन्तुगविरभववानारसा दृष्टयः ॥ ३१ ॥
 
तरग तस्मात् हेतो उद्भ्राम्यन्ति नक्राणां जलजन्तुभेदानां
चक्राणि सङ्घा: यस्मिन् तत् तथा मकराणा जलकरियां जल-
हस्तिनां ग्राहाणां जलजन्तु विशेषाणां चीत्कार: घोर भोपथं
यथा तथा सेतं बध्नामि कि वा ? । स्रग्धरा वृत्तम् ॥ २८ ॥
 
+
 
देवेति । हे देव ! याज्ञापय आदिश, किं करोमि ?
सहसा इह भवसविधावित्यर्थ, नड्ढाम् आनये १ इत अस्मिन्
स्याने जम्बूदोपं नये ? आाहरामि किम् ? अथवा वारां निधिं
मागरं गोपये ? या वारां निधिं हेलया उत्तोनितानाम् उम्म
लिलानां विख्यः मन्दरगिरिः स्वर्णविकूटाचली सुमेरुविकूट-
पर्वती तेषां क्षेपेण पातनेन यः क्षोभ: विलोड़नं तेन विवर्द्ध-
मानानि उहच्छन्ति मलिलानि यम्मिन् तद् यथा तथा
वध्नामि १ । मार्दूलविक्रीडितं वृत्तम् ॥ ३० ॥
 
मुग्रो इति। अधिनियन्तु सागरं बनतः रामस्य दृष्टय
तदा तस्मिन समये सग्रीवे यिपये प्रथयोखाः सहायप्रवाः
 
1