This page has not been fully proofread.

+
 
पछोऽड्ड: ।
 
भाक्तीकः स रिपुः स्तनन्धय इव भ्राता, सखा वानरो,
मत्वैवं रघुवंशकेशरियुवा कोदण्डमुदीक्षते ॥ २८ ॥
 
सागरं दृष्ट्वा विपसं रामं प्रति सुग्रोवः ।
देवाज्ञां देहि राज्ञां त्वमसि कुलगुरुः, शोषये किं पयोधिं ?
कि वा लङ्कामशङ्खामिह समुपनये जानको मानकोर्णाम् ? ।
सेतुं बध्नामि किं वा स्फटितगिरितटोसइटीभूतभङ्गात्
उड्डाम्यन्त्रक्रचक्रं मकरजलकरिग्राइचीत्कारघोरम् ? ॥ २८ ॥
 
[५३३]
 
इत्यव्ययीभावः । पुरी लङ्केति यावत्, पुर्य्या लङ्काया: परिसरे
प्रान्तदेशे प्राचीरं प्राकार : अलिहं गगनस्पर्शीत्यर्थः, दुर्लडर-
मिति भावः, वलं राक्षससैन्यं सिंहडेपि सिंहमपि द्वेष्टि
हिनस्तोति तयो महावीर्यमिति भावः, ते प्रसिद्धाः कुम्भ-
कर्णादय:, रिपून शत्रून् जयतीति रिपुञ्जयं वलं येषां तादृगाः
शवघातिसामर्थ्या इत्यर्थः स रिपुः रावणः शक्तया युध्यते
इति शाक्तोक: अमोघशक्त्यस्वयोधोत्यर्य:, भ्राता लक्ष्मणः
स्तनन्धय इव स्तन्यपायो शिशुरिव, वानरः मूढ़: सदसदिवेक-
रहित इति भावः, सहायः । एवं मत्वा रघुवंशकेशरियुवा
रघुवंशतरुणसिंह, राम इत्यर्थः, कोदण्डं धनुः उद्दोचते विजय-
साधनत्वेन पश्यतोत्यर्थः । शार्दूलविक्रीड़ित वृत्तम् ॥ २८ ॥
 
देवेति । हे देव ! श्राज्ञां टेहि, त्वं राज्ञां चत्रियाणां कुलगुरुः
म्ववंगश्रेष्ठ: ; यद्दा कुलानाम् अस्मत्सद्धानां गुरुः उपदेष्टा, असि,
पयोधिं समुद्रं शोषये किम् ? इद्द भवत्सन्निधौ श्रद्धां शङ्का-
रहितां जानकीमानेन जानकोकोपेन कोर्पा व्याप्ता, आकुलेति
यावत् तां लड़ां समुपनये किं वा १ स्फुटिताभिः खण्डिताभिः
गिरोणां पर्वतानां वटोभिः सङ्कटीभूतः सङ्कलीभूतः यो भङ्गः