This page has not been fully proofread.

पष्ठोऽह्न: ।
 
उत्फाल: म्यगयन्द्रभः, किलकिलामञ्दैर्दिशो नादयन्,
भञ्जन् पर्वतकाननानि, धरणीमुहूनयन् सर्वतः ।
प्रस्थाने रघुनन्दनस्य स तदा मुग्रोवसम्मालितो
लड्डासम्मुखमुञ्चचाल सहसा हृट : कपोनां चयः ॥ २५ ॥
नमत्कमठकर्परं स्खलदनन्तदन्तावलि
कुटत्कपट करोइट विशान्तदन्ताद्दुरम् ।
स्फुरत्सुरकरीश्वरप्रकटकुम्भ मुक्ताफलं
 
चलद्गुरुकुनाचलं किल चचाल सा वाहिनी ॥२६३
 
[२५१]
 
विरद विधुमहानो रिति पाठे हिरट: विधुः महाल: तत्तदाख्या
वानरा: तेरित्यर्थ । मालिनी वृत्तम् ॥ २४ ॥
 
उत्फान्नैरिति । सुग्रोवेण मम्मालितः संरक्षित, सञ्चालित
इति पाठान्तर, मः कपोनां वानराणा चयः समूहः रघु-
नन्दनस्य प्रस्थाने प्रयाणे हृष्ट: अत एव उत्फाले: उल्लम्फनैः
नभः आकाशं स्थगयन् आच्छादयन्, स्वन्नयन्त्रिति वा पाठः,
किलकिलागदै: दिग; नाट्यन् शन्दाययन्, पर्वतकाननानि
भन्नन् भग्नानि कुर्वन्, सर्वतः समन्तात् धरण पृथ्वोम् उद्दू-
नयन् कम्पयन्, उडूनयनिति पाठे उद्रतधूलोकुर्वन्, सहसा
वेगेन लङ्कासम्मुखम् उच्चचान प्रतस्ये । शार्दूलविक्रीडितं
 
वृत्तम् ॥ २५ ॥
 
नमदिति । सा वाहिनी हरिचम्: नमन् अवनतिं गच्छन्
कमठस्य कृम्भराजस्य कर्पर: गिरोऽस्थि यस्मिन् तत् खलन्ती
अनन्तस्य शेषनागस्य दन्तावलिः दगनपति: यस्मिन् तत्,
वुटन् भज्यन् कपटशूकरस्य आदिवराहस्य उद्धट: विशाल:
महान् दन्तासुर: दगनप्ररोह: यस्मिन् तत् स्फुरन्ति विनिःसृत्य