This page has not been fully proofread.

पठोऽह: ।
 
रावणजये भवतः कोहग्व्यवसाय इति मने ।
रचस्तइहुकन्धरं बहुभुजं बचाननं दौप्तिमद्-
दंद्रारौद्रमहं विलोक्य सहसा दम्रे मनो हिंसितुम् ।
देव ! त्वत्कृपया विजृम्भितधियां किं किं भवेत् दुष्करं
भर्तुः कन्म भटस्य नोचितमिति व्यक्तो मया रावणः ॥२०॥
रामः । साधु वानर ! वोर्यं ते श्लाघनीयोऽसि मे पुरः ।
धिगस्तु मे बाहुबलं यत्तु जीवति रावण: ॥ २१ ॥
 
[२४८]
 
!
 
निमित्तरूपं सामान्य कारणम् अभवम् । अभवन्त्वहमित्यव
अभवत् कपिरिति पाठान्तरम् । अनुष्टुप् वृत्तम ७१८३
रच इति । हे देव बहुकन्धरं बहुग्रोवं, दशकन्धर-
मित्यर्थः, बहुभुजं विंशतिभुजमित्यर्थः, बह्वाननं दशाननं दोप्ति-
'मसोभिः समुज्ज्वलाभि: दंष्ट्राभिः दशनै: रौद्रं भोषणं तत्- रतः
रावणमित्यर्थः, विलोक्य अहं सहसा हिंमितुं हन्तुं मनः दधे
कृतवानित्यर्थः । ननु कथं त्वया तथाविधः देवैरपि दुरासदो
रिपुईन्यते इत्यवाह, त्वदिति । तव कृपया अनुग्रहेण विजृम्भित
धियां विस्फुरितमतोनां किं किं दुष्करं भवेत् ? न किमपी-
त्यर्थः । -भर्तुः स्वामिनः क कार्य भटस्य दूतस्य सैनिकस्य
वा न उचितम् इति हेतोः मया-- रावयः व्यक्तः परिहतः, न
हिंसित इति भावः । शार्दूलविक्रीड़ितं वृत्तम् ॥ २० ॥
 
t
 
माध्विति । हे वानर ! ते तव वीर्य पराक्रमः साधु
समोचोनं प्रशस्तमित्यर्थः, मे मम पुरः अग्रतः स्लाघनीय.
प्रशमनीयः असि भवसि, मे मम बाहुबलं भुजवीर्यन्तु धिक्
अस्तु, यत् यतः रावयः जीवति, अद्यापोति शेषः । अनुष्टुप्
वृत्तम् ॥ २१ ॥