This page has not been fully proofread.

[२४५]
 
महानाटकम् ।
 
इन्दुर्लिप्त इवाञ्जनेन, जडिता दृष्टिमृगौणामित्र,
मलानारुणिमेव विद्रुमदलं, श्यामेव हेमप्रभा ।
कार्कश्यं कलया च कोकिलबधूक ठेष्विव प्रस्तुतं,
सोतायाः पुरतश्च हन्त । शिखिना वर्हाः सग इव ॥ १३ ॥
विरहे सोताया: कोहशमङ्ग सौष्ठवमिति प्रवे । हनूमान् ।
काचेत् प्रतिपत्कला हिमरुचः स्थूलाऽथ चेत्पाण्डिमा
नोला चैव मृणालिका, यदि पुनर्वाष्पः कियान् वारिधिः ।
सन्तापो यदि गोतलो हुतवहस्तस्याः किय इण्यं ते
 
राम त्वत्स्मृतिमात्रमेव हृदयं नावण्यशेषं वपुः ॥ १४ ॥
 

 
इन्दुरिति । सोताया. पुरतः अग्रत सन्त्रिधावित्यर्थः, इन्दु-
चन्द्र श्रञ्जनेन कज्जलेन लिप्त इव, मृगीणां हरिणोना दृष्टि:
जडितेव मन्यरेव, निर्व्यापारेवेत्यर्थ
विद्रुमदलं प्रवालपत्र
प्रलाना प्रकर्षेण म्लानिं गता अरुणिमा रक्तिमा यस्य तथोक्तम्
इव, हेम्ब्र' काञ्चनस्य प्रभा श्यामेव कृष्णेव, कोकिलबधूना को कि
लाना कण्ठेषु कलया अंशक्रमेण कार्कश्यं कर्कशत्वं प्रस्तुतमिव
प्रसक्तमिव शिखिना मयूराणा वः पिच्छानि च सग इव
कुत्सिता इव हन्त । भित्र मुखमयमोष्ठाद्भवचनकेशानां
चूपें
निगोर्णतयोत्कर्षातिशयद्योतनाय इन्द्रादीनाम् अञ्जनलितत्वादि-
सम्भावनात् उत्प्रेक्षालङ्कारः, "भवेत् सम्भावनोत्प्रेक्षा प्रकृतस्य
परात्मना " इति लक्षणात् । शार्दूलविक्रीडितं वृत्तम् ॥ १३ ॥
 
कार्यमिति । तस्या सीतायाः काये कशता चेत्, स्यादिति
शेष, तदा हिमकुच चन्द्रस्य, हिमनिधेरिति पाठान्तरं,
प्रतिपकला प्रतिपदि विथबुदयमाना कला प्रोडशभागेकभागः
"कला तु षोडशो भाग," इत्यमरः, स्थूला, प्रतीयते इति -