This page has not been fully proofread.

षष्ठोऽङ्कः ।
 
श्रय उपविश्य
 
रामहनूमतोरुक्तिप्रत्युक्तो ।
 
कास्ते सोता ? वसति विपिने देव ! लभगुप्ते,
कोहक् पन्या: ? ललधिपिहितस्तोर्य्यते दैवयोगात् ।
इत्याख्याते पवनतनये व्रोडवित्रान्सनेवे
हर्पव्रीड़ाभयमचकितो
 
विलो रामचन्द्रः ॥ ११ ॥
चणं स्थित्वा सीता किमाहेति प्रवे ।
श्रीराम ! राम ! रघुनन्दन ! राम ! राम !
श्रीराम ! राम ! भरताग्रज । राम ! राम : ।
श्रीराम ! राम ! रणकर्कश ! राम ! राम !
श्रीराम ! राम ! शरणं भव राम ! राम ! ॥ १२ ॥
कोहयो सोता इति प्रत्ययार्थं हनूमान् ।
 
[२४५]
 
कति । मोता क कुव श्रास्ते वसति ? हे देव ! लडेगेन
रावणेन गुप्ते रचिते विपिने वने, अशोकवने इत्यर्थः, आस्ते
इत्यन्वयः । पन्या: मार्ग: कोहक कयम्भूतः ? जलधिना
समुद्रेण पिहित: वेष्टितः दैवयोगात् शुभादृष्टसम्बन्धात् तोय ते
तोय्यते
लख्यते । पवनतनये हनूमति व्रोड़ेन लब्जया, स्वसामर्थ्य-
प्रकटनजनितेनेति भावः, विभ्रान्ते विघूर्णिते नेत्रे यस्य तथाभूते
इतोत्यम् आस्वातं कथितं येन तस्मिन् सति रामचन्द्रः हर्षेण
सोतावार्त्तालाभजेनेति भावः, ब्रीड़या भार्य्याहरणजनितया
क्रमागतयेति भावः, भयेन अन्तरा समुद्रादिमहान्तरायचिन्ता-
जनितेनेति भावः, मचकितः विभ्रान्तः विह्वलः कर्त्तव्यविमूढ़
इति यावत्, श्रासोदिति शेषः । मन्दाक्रान्ता वृत्तम् ॥ ११ ॥
श्रीरामेति । स्टम् ॥ १२ ॥