This page has not been fully proofread.

[१४०]
 
महानाटकम् ।
 
हनूमदागमनमजानन् सुग्रोवं प्रति रामः ।
मासमेकं गतो लां हनुमान निवर्त्तते ।
चिरं दूतेषु कल्याणं यदि बडो न तिष्ठति ॥ २ ॥
श्रय दधिमुखात् हनुमतः आगमनं श्रुत्वा रामं प्रति सुग्रीवः ।
अस्त्यस्माकं मधुवनसिह क्ष्माभुजामे कभोग्यं,
भड़का भुङ्क्त पवनतनयवेदी लब्धकार्यः ।
 
शेष:, हरयः वानराः अभितः समन्तात् वैदेहीं सीता विचित्य
अत्विय विन्ध्यं भूमिधरं पर्वतम् आरोहन्ति, तदन्तरवनं तस्य
विन्यस्य अन्तर्गत काननं विशन्ति प्रविशन्ति, वनं भोक्तुं याति
गच्छन्ति, इच्छया रुचिम् अनुरागं दधति धारयन्ति, तत्र वने
अधिष्ठिता या देवताः तासा परिकर: समूहः तं ध्यायन्ति
चिन्तयन्ति, भाराधयन्तीति भावः तेन देवतापरिक रेय मोत्या
दत्तं फलं खादम्ति च भचयन्ति च । अव विध्यादोनामुद्दिष्टाना
यथासंख्यम् भारोहन्त्यादिक्रियाभिरुहेगात् यथासङ्खामलद्वार
"यथासङ्घरमद्देश उद्दिष्टानां क्रमेण यत्" इति लक्षणात् ।
शार्दूलविक्रीड़िसं वृत्तम् ॥ १ ॥
 
माससिति । हनूमान् एक मासं लद्वां गतः, न निवर्त्तते,
अद्यापति शेष:, यदि वहः, शत्रुभिरिति शेषः, न तिष्ठति, तदा
टूतेषु चिरं विलम्ननं कल्याणं शुभं, बहकाव्यसम्पादन सम्भवा
दिति भावः । अमुष्टुप् वृत्तम् ॥ २ ॥
 
तोति । इह मिन् प्रदेगे घ्माभुज्ञ राजाम एकभोग्य
कंयनभोगस्थानं, न त्वन्येपामिति भावः केवलं राजभोग्य.
मिलने स्मार्क अवनम अस्ति मध्माकमिति