This page has not been fully proofread.

yठोse: ।
 
E
 
एप बोलहनूमता विरचिते श्रीममहानाटके
घोर-न्योयुतरामचन्द्रचरिते प्रत्युते विक्रमैः ।
मित्र श्री मधुसूदनेन कविना सन्दर्भ्य सज्जोतते
सन्देशाहरथाभिधोऽव्र गतवानको महान् पञ्चमः ॥ १११
 
[२३८]
 
LH
 
पष्ठोऽङ्कः ।
 
ततः प्रविशति दधिमुखः । जयति जयति मुग्रोवः । प्रणम्य ।
विन्ध्य भूमिधरं तदन्तरवनं तद्भाक्तुमिच्छारुचिं
तवाधिष्ठितदेवतापरिकरं तत्प्रोसिदत्तं फलम् ।
वैदेहीमभितो विचित्य हरयः सुग्रीष ! मंप्रेषणात्
आरोहन्ति वियन्ति यान्ति दधति ध्यायन्ति खादन्ति च ॥ १ ॥
 
1
 
विनिहतः महतः अत एव अवधोरितः अवमतः सन् प्रवनपतेः
सुग्रोवस्य सविधिं समीपं ययौ गतवान् । रथोडता वृतं,
"रात्परैर्नरलगै रघोहता" इति लक्षणात् ॥ ११००
 
एप इति । सन्देशाहरणाभिधः सन्देशो वाचिक, वार्त्तत्यर्य,
तस्य आहरणं हरणं वा आनयनमित्यर्थः, अभिधा आख्या
यस्य सः । सुगमम् ॥ १११ ॥
 
इति श्रीजीवानन्दविद्यासागरभट्टाचार्यविरचिता
महानाटकस्य पञ्चमाडव्याख्या समाप्ता ॥ ५ ॥
 
F
 
विध्यमिति । हे सुग्रीव ! सम्प्रेपणात् सन्नियोगात्, तवेति