This page has not been fully proofread.

-
 
[२३८]
 
महानाटकम् ।
 
दग्धा लङ्कामशङ्कं जनकनृपसुतां तां समाखास्य भूयो
वायोः सुनुस्तरस्त्री पुनरपि मिलितो जाम्बवन्मुख्यथैः ।
तेभ्यः सर्वं निवेद्य प्रमुदितहृयैस्तैः समं सन्निवृत्तः
सुग्रीवप्रेमपात्रं मधुवनमय संसृत्य भोगं स चक्रे ॥ १०२ ॥
तैः पिबद्भिरभितो मधूचयं
वारयन् विनिहतो महाबलेः ।
रचको दधिमुखोऽवधोरितः
से नवपतिसन्निधिं ययौ ॥ ११० ॥
 
सलिलैः उन्मुक्तः परित्यक्तः यो गम्भीरः गर्भ: अभ्यन्तरभाग,
पातालमित्यर्थः, तत्र व्यक्तीभूताः प्रकाशं गताः ये उरगेन्द्राः
वासु किप्रभृतयः तेषां प्रतिगलं प्रतिक विलसन् स्फुरन्
कोर्त्तिरेष हारो यस्य तथाभूतः, तादृशैः उरगेन्द्रैः संस्तुतकीर्त्तिः
सन् इति भावः, अम्बराशि सागरं लयति स्म इत्यध्याहार्यम्.
उत्ततरित्यर्थः । स्रग्धरा वृत्तम् । १०८ ॥
 
दग्धेति । तरस्त्रो महाजवः सः वायोः सूनुः हनूमान्
अगई निःशद्धं यथा तथा लङ्कां ढग्वा तां जनकनृपसुतो भूय'
पुन. समाग्वाम्य सान्त्वयित्वा पुनरपि जाम्यवान् मुख्यः येषां तेः
यूथेः वानरसैन्यैः मिलितः सङ्गत, प्रधानन्तरं तेभ्य: जाम्बवत्
प्रभृतिभ्यः सर्वे लात्तमिति भाव, निवेद्य प्रमुदितं हृष्टं, सद्-
वार्त्ताश्रवणादिति भावः, हृदयं येषां तथोक्तैः तैः समं मह मुद्रि
वृत्तः मन् मुग्रोषस्य प्रेमपात्रम् अतिमियमित्यर्थः, मधुवनं संग्रव
समागत्य भोगं विहार चक्रे कृतवान् । स्रग्धरा वृत्तम् ॥ १०८ ॥
तैरिति ।
स रचक; उद्यानपाल: दधिमुग्यः तदात्यो
वानरः वारयन् मधूनि मा भवयत इति प्रतिषेधन् अभितः
मध्ययं मधुममृहं पित्रद्भिः महाबलेः तैः हनुमदादिभिः