This page has not been fully proofread.

पञ्चमोऽद्धः ।
 
तथाऽशोकवने वायु-पुत्वः सोतान्तिकेऽब्रवीत् ।
 
लहा दग्धा मया देवि ! विदायो दीयतामिति ॥ १०७ ॥
सोता । चन्द्रो यस्येत्यादिकं पुनः पठति ।
वेलाद्वेष हेलाक्रमणपस्थितस्तुद्ध माक्रम्य मौलिं
मौलिं पूर्वाचलस्य युमणिरिव नभो लङ्घयत्यम्बुराशिम् ।
वेगप्रोद्भुतवात प्रतिहतसलिलोन्मुक्त गम्भीरगर्भ-
व्यक्तीभूतोरगेन्द्रप्रतिग लविलसत्कीर्त्तिहारो हनूमान् ॥ १०८ ॥
 
[२३७]
 
यैः तथोक्तानि भर्तितः दशग्रीवः यैः तथाभूतानि प्रयुक्तरावण-
भर्त्सनानीत्यर्थः, बडया अनलन्चालया अग्निशिखया प्रज्वलिता
या स्वस्य बालघिलता पुच्छवल्ली तथा निर्दग्धा लड्डा येषु
तानि कपेरिमानि कापेयानि वानरोचितचेष्टितानि अकरोत्
कृतवान् । शार्दूलविक्रीड़ित वृत्तम् ॥ १०६ ॥
 
लढा दग्धा वनं भग्नं लडितय महोदधिः ।
यत् कृतं रामदूतेन स रामः किं करिष्यति ? u
इति अतिरिक्तः पाठः पत्र दाक्षिणात्यपुस्तके दृश्यते ।
 
तथेति । तथा अनुष्ठिते इति शेष, वायुपुवः अशोकवने
सोताया अन्तिके समोपे, समागत्येति शेष, मनवीत् उक्तवान्,
हे देवि मया लढा दग्धा, विदाय: प्रस्थानानुमतिरित्यर्थः,
ढोयताम् इति । अनुष्टुप् वृत्तम् ॥ १०७ ॥
 
वेलाट्रेरिति । हेलया अवलीलया यत् श्रामणम् आरो
हां तव्र परिणतः परिपक्क एम: हनमान् पूर्वाञ्चलस्य उदय
गिरे: मौलिम आक्रम्य नभः श्राकाशं घुमणिरिव सूर्य इव
"धुमविस्तरणिमित्रः" इत्यमरः, बेलाट्रे:- सागरतटगिरेः तुद्गम्
उम्रतं मौलिं शिखरम् आक्रम्य आरुह्य वेगेन लखनजवेन
प्रोद्भूतः प्रकर्षेण उद्गतः, यः वातः वायुः तेन प्रतिहतैः वाड़ितैः,