This page has not been fully proofread.

[२३]
 
महानाटकम् ।
 
मरुत्पुतस्त्वं कः कपिकटकरक्षामणिरक्षो
समुद्यल्लाङ्गलो ध्वज इव समालिष्टगगनः ।
पुन: प्रत्यायाम्यत्यहह कपिसैन्ये प्रचलिते
मुहुः प्रोचुर्नीचैर्भयचकितलगापुरजनाः ॥ १०५ ॥
श्रवावसरे हनमतश्चेष्टा ।
कापेग्रान्यकरोदसी कवलितबध्नानि सद्यस्तद्-
बन्धानि प्रविमुग्धमैथिलसुता जीवातुभूतानि च ।
भग्नाशेषभटानि भर्त्तितदशग्रीवाणि बडानल-
ज्वालाप्रज्वलितखबालधिल तानिर्दग्वलवानि च ॥ १०६ ॥
 
मन्दोदर्जा मन्दिरं गृहं तस्य पावकः अग्नि: न विनीत' ?
न निर्वापितः १ । उपजाति वृत्तम् ॥ १०४ ॥
 
मरुदिति । असौ एकस्तु एक एव असहायो वा कपि
कटकानां कपिसैन्यानां रचायां मणि: रत्नभूतः मरुत्पुवः
पवनपुत: हनुमान् समाश्लिष्टगगन आक्रान्तगगन: ध्वज इव
समुद्यलाङ्कलः ऊर्द्धलाङ्गुलः सन् कपिसैन्ये वानरसैन्ो प्रचलित
युदयावास भागते सति पुन: प्रत्यायास्यति प्रत्यागमिष्यति,
अहह इति खेदे भयचकिता: वाससम्भान्ताः लङ्कापुरजना.
इति वाकां नोचैः शनैः, अस्पष्टमिति यावत्, रावणभवादिति
भाव, मुहुः वारं वारं प्रोचुः कथयामासुः । पदम् इति पाठे पदं
वाक्यमिति वार्थः । शिखरिणो वृत्तम् ॥ १०५
 
कापेयानोति । असो हनूमान् सं॑वलितनघ्नानि यस्तसूच
मण्डलानि मद्यः सत्वगं वटन् बन्धः पूर्वोतनझपाशनियन्त्रणं
येषु तानि प्रकेपेंण विमुग्धायाः राचसापचारात् मृतप्रायाया
मैथिलसुताया: मोताया: जोषातुभूतानि जीवनीपवरूपाणि,
समाजामकराणोति भावः, भग्नाः पनायिताः अगेपा भटाः