This page has not been fully proofread.

पञ्चमोऽद्धः ।
 
तथाऽशोकवने वायु पुचः सीतान्तिकेऽब्रवीत् ।
 
लड़ा दग्धा मया देवि ! विदायो दीयतामिति ॥ १०७ ॥
सोता। चन्द्रो यस्येत्यादिकं पुनः पठति ।
वेलाट्रेरेप हेलाक्रमयपरिपततुङ्ग माक्रम्य मौलिं
मौलिं पूर्वाचलस्य मणिरिव नभो लङ्घयत्यम्युराशिम् ।
वेगप्रोद्भुतवातप्रतिहत सलिलोन्मक्तगम्भोरगर्भ-
व्यक्तीभूतोरगेन्द्रप्रतिग लविलसत्कीर्त्तिहारो हनुमान् ॥ १०८ ॥
 
[२३७]
 
यैः तथोक्तानि भर्त्तितः दशग्रीवः यैः तथाभूतानि प्रयुक्तरावण-
भर्त्सनानोत्यर्थः, बडया अनलज्वालया अग्निशिखया प्रज्वलिता
या स्वस्य बालधिलता पुच्छवली तथा निर्दग्धा लड्डा येषु
तानि कपेरिमानि कापेयानि - वानरोचितचेष्टितानि अकरोत्
कृतवान् । पार्दूलविक्रीडितं वृत्तम् ॥ १०६ ॥
 
लड्डा दग्धा वनं भग्नं लवितश्च महीदधि ।
यत् कृतं रामदूतेन स रामः किं करिष्यति ? ॥
इति अतिरिक्तः पाठ. अत्र दाक्षिणात्यपुस्तके दृश्यते ।
 
तथेति । वथा, अनुष्ठिते इति शेष, वायुपुतः अशोकबने
सोताया अन्तिके समोपे, समागत्येति शेष, अग्रवीत् उक्तवान्,
हे देवि । मया लढा दग्धा, विदाय: प्रस्थानानुमतिरित्यर्थः,
दीयताम् इति । अनुष्टुप् वृत्तम् ॥ १०७ ॥
 
वेलाद्वेरिति । हेलया अवलीलया यत् आक्रमणम् श्रारो-
हां तत्र परिणतः परिपक्क एष. हनमान् पूर्वाचलस्य उदय-
गिरे: मौलिम् आक्रम्य नमः आकाशं घुमणिरिव सूर्य इव
"युमणिस्तरणिर्मित्र." इत्यमर, बेला:- सागरतटगिरेः तुङ्गम्
उम्रतं मौलिं शिखरम् आक्रम्य भारुह्य वैगेन लहूनजवेन
प्रोद्भूतः प्रकर्षेष उद्गतः, य: वात. वायु. तेन प्रतिहतैः ताडितैः,