This page has not been fully proofread.

[२४]
 
द्राक् पर्थ्यस्तकपालसम्पुट
भ्रायत्यण्डितचण्डिमा
 
महानाटकम् ।
 
मिलट् ब्रह्माण्डभाण्डोदर-
कथमहो नाद्यापि विश्राम्यति ॥ ४८ ॥
 
शम्भो यदुगुणवहरीमुपनयत्यालय कर्णान्तिक,
भ्रश्यन्ति त्रिपुरावरोधसुदृशां कर्णोत्पलग्रन्ययः ।
स्वञ्चास्फालयति प्रकोष्ठकमिमामुन्मुच्च तासामहो
भिद्यन्ते बलयानि, दाशरथिना तज्ञग्नमेशं धनुः ॥ ५० ॥
 
तस्य धनुर्दण्डस्य अवभगः दलनं तस्मात् उद्गतः उत्थितः, उद्यत
इति पाठे स एवार्थः, टङ्कारध्वनि द्राक् झटिति, "द्राग् झटि-
त्यसमाहाय" इत्यमर', पर्य्यस्तेन उपरि पतितेन कपालसम्पुटैन
मिलत सङ्गच्छत ब्रह्माण्डमेव भाण्डं तस्य उदरे अभ्यन्तरे
भ्राम्यन् पिण्डित: पिण्डाकारता प्राप्तः चण्डिमा चण्डत्वं यस्य
तथाभूतः मन् कय मद्यापि इदानीमपि न विश्वास्यति न
निवर्त्तते ? अहो भायय्यम् । शार्दूलविक्रीडितं वृत्तम् ॥ ४८ ॥
 

 
गम्भाविति । सम्भौ ईश्वर यस्य गुणवसरों मोवमञ्जरी
कर्णान्तिकम् आकृष्ण उपनयति प्राकर्णमाकर्पतीत्यर्य, सति
विपुरादरोधसुहमा त्रिपुरासुरान्त:पुरिकाणा कर्णोत्पलग्रन्थयः
कर्योत्पनरचना भ्रश्यन्ति खलन्ति ततः इमा गुणवल्लरोम्
उन्मय व निजं प्रकोठकं मणिबन्धोपरिभागम् आस्फालयति
ताडयति मति तासां त्रिपुरावरोधसुयां वलयानि कहानि
भियन्ते स्वयमेव भेदं गच्छन्तीत्यर्थः, कर्मकर्त्तरि लट। येन
धनुषा त्रिपुरासुरजेता शम्भुरिति भावः,
अहो आश्चर्य दाश
रथिना रामेष्य तत् ऐशम् ऐश्वर धनु' भग्न' खण्डितम् । शार्टून-
विक्रीड़ित वृत्तम ॥५०॥