This page has not been fully proofread.

पञ्चमोऽवः ।
 
अवान्तरे जनानां वितकः ।
 
अब्धि: किं बडवानलेन ? तरबेर्विस्वेन किं वा विग्रत् १
मेघ: किं चपलाञ्चलेन ? शशिभृत् किं भालनेवेष वा ? ।
कालः किं क्षयवहिनेन्द्रधनुषा धाराधर: किं महान् ?
मेरुः किं ध्रुवमण्डलेन स ? कपिः पुच्छेन से राजते ॥८६॥
हनु । रामाये न च लक्ष्मणस्य पुरवः कृत्वा न चैवाहवं
 
सोता निस्त्रप! वेपमानहृदया चौर्येण नीता त्वया ।
 
[२३३]
 
(तुष्टः तदमातेरिति भाव, प्रतः कारयात् हनूमान् (एकादश-
रुद्रावतार इति भावो, कोपात् दहतीव, हि यतः 'पः सवस्य
सम्भूयवर्त्तिनामिति भागः, मध्ये भेदः अन्यतमस्य भेदकरणं पुनः
शिवाय मङ्गलाय न, भवतीति शेषः । सामान्येन विशेषस्य
उत्प्रेचितार्थस्य समर्थनादर्यान्तरन्यासः । तदनयोरुत्प्रेचार्या-
न्तरन्यामयोरङ्गाङ्गिभावः सङ्करः । उपजाति वृत्तम् ॥ २८ ॥
 
4
 
अधिरिति । ब्धिः समुद्र: बडवानलेन किम् ? वियत्
श्राकाशम् अस्वरमिति पाठान्तरं तरणे: सूर्यस्य विस्बेन
मण्डलेन किंवा ? मेघः चपला विद्युत् तस्या मञ्चलेन प्रान्त-
टेशेन किम् ? गणित् गइरः भालनेत्रेय ललाटचक्षुपा
किंवा ? काल: कल्पान्तः चयवह्निमा युगान्तानलेन किम् ?
महान् धाराधर : मेघ: इन्द्रधनुषा किम् ? स प्रसिद्धः मेरुः
सुमेरुगिरिः ध्रुवमण्डलेन उपरि दौप्यमानेनेति भावः, किम् ?
कपि: पुच्छेन पुच्छलम्मानलेनेति भावः, खे ग्राकाशे राजते
द्योतते । मित्र निययान्तः मन्देहः, तदुक्त दर्पणे– "सन्देहः प्रकते-
ऽन्यस्य मंगय: प्रतिभोत्थितः । शुद्दो निश्चयगर्भोऽसौ निश्चयान्त
इति विधा ॥" इति । गार्दूलविक्रीड़ितं वृत्तम् ॥ ८८