This page has not been fully proofread.

[२२२]
 
महानाटकम् ।
 
इत्थं सुव्ययकोक्तिभिर्हनुमतो लङ्कापतेर्मानसं
दग्धं यादृशमक्रमेण न तथा दग्धापि लापुरी ॥८६॥
पलानि भुक्वा चर्पल पलाशिनां
हुताशनस्तुतिमुपागतः परम् ।
विराजते स्म प्रतियातनाच्छलात्
 
जलानि चाब्धी हृतिः पिबनिव ॥ ८७ ॥
 
I
 
रावण स्वगतम् । यद्ययं रुद्रावतारो मारुतिस्तर्हि किमिति
रुद्रभक्तस्य मे नगरी दहति ? अहह । ज्ञातम् ।
तुष्ट. पिनाको दशभिः शिरोभितुष्टो न चैकादशमो हि रुद्र' ।
अतो हनूमान् दहतोव कोपात् पेर्हि भेदो न पुनः शिवाय १८.८
 
धाराधरानिति शेष, ते 'धाराधरा: मेघा. भृशम् अत्यर्थं वर्णन्तु
वातो वाति वहति ध्रुवं निश्चितं न वास्यति, पवन इति शेष,
कुत. १ चमौ देवः वायुः तव श्राज्ञावशः भाज्ञाघोमः इत्थं हनू
मत. सुव्ययकोतिभि: सुष्टु व्यथादायिनीभिः उक्तिभिः कथने
लडापते रावणस्य मानमं यादृशं यथा. अक्रमेय अतिशये-
नेत्यर्थ, दग्धं लापुरी नापि नैव तथा ढग्धा शार्दूल
विक्रोड़ित वृत्तम् ॥ ८६ ॥
 
पलानोति । चपेलो हुताशनः पुच्चाग्निः पलागिनां
क्रव्यादानां राचमानां पलानि मांसानि भुक्का परां ऋप्तिं
सौहित्यम् उपागतः प्राप्तः अतएव विस: पाकुल: प्रति
यातनाच्छलात् प्रतिविम्बच्याज्ञेन भयो जलधौ जलानि
पियचिव विराजते म्म शुशुभे च ॥ १७ ॥
 
टइति । दशभिः गिरोभिः महत्तेरिति भावः,
fa
बद्र दस्यक इति भाष, सुट: एकादगम: रुद्र: न चैष