This page has not been fully proofread.

[२२६]
 
महानाटकम् ।
 
एकोऽहं पवनात्मजो दशमुख । त्वचापि कोटोश्वर-
स्त्वां जित्वा समरे प्रभोः प्रणयिनीं सीताञ्च नेतुं क्षमः ।
किन्तु प्रौढ़तया पुरा भगवता रामेण सुब्रोतो
दत्त्वा दक्षिणणपिना वसमतीं त्वां हन्तुमुक्त वचः ॥ ८६ ।
रे रे रावण ! राचसाधम ! पशो ! मूर्खोऽसि मूर्खाधम !
गर्व वर्वर ! मुच मुच झटिति प्रोत्या वयं (हितं) ब्रूमहे ।
मूर्ध्ना सेवय रामचन्द्रचरणौ दत्वा पुरो जानकी
तस्माद्राज्य मकण्टकं कुरु चिरं पुत्त्रेण पौत्त्रेण वै ॥ ८० ॥
 
c
 
गणना समूहसंख्यानञ्च क ?' रावणस्य गणनेंति पाठान्तरं,
कोटिस्तु, रावणानामिति शेष कोटायते कोट इवावरति,
एकस्तावद्रावणो दूरे तिष्ठतु बहवोऽपि न मया मण्यन्ते इति
भाव: । गार्दूलविक्रोडित वृत्तम् ॥८५ ॥
 
एक इति । रे दमख ! पतनात्मजोऽहं एकः, स्वञ्च कोटी

श्वर: कोटिसेनानायक इत्यर्थ, यह त्वा समरे संग्रामे जिल्ला
प्रभो स्वामिनः प्रणयिनों सोता नेतुञ्च चमः शताः। किन्तु
भगवता सर्वशक्तिमता रामेय पुरा पूर्व प्रोतया प्रगत्यतया
सुप्रोवतः सुग्रीवाय वसुमत पृथिव, राज्यमित्यर्थः, दवा
दक्षिणपाणिना वा इन्सं वच, उक्त स्वयमिति शेषः । गार्दूल-
विक्रीडितं वृत्तम् ॥८६॥
 
1
 
रे रे इति । रे रे रावण !
मूर्खः मूदः पसि, रे
मुच त्यज, मुख त्यज
 
राचसाधम । पयो । मूर्खाधम !
वर्षर । वालिश । झटिसि मोघं गर्व
प्रोत्या प्रययेन वयं, हितमिति पाठा
तरं घूमहे कथयामः पुरः अग्रतः जान दवा प्रत्यर्प्य
मूर्धा गिरमा रामचन्द्रस्य परयो सेक्य आराधय अध्यात्