This page has not been fully proofread.

पञ्चमोऽड: !
 
रेवे वानर ! को भवानहमरे ! त्वत्सूनुहन्ताऽऽहवे
दूतोऽहं खरखण्डनस्य जगतां कोदण्डगि दो) चागुरोः ।
मद्दोर्दण्ड कठोरताडनविधी कोऽसौ विकूटाचल:
को मेरुः क्व च रावणोघगणना कोटिस्ल कोटायते ॥ ८५ ॥
 
[२२७]
 
कथमिव गण्यते इति भावः, इतरः जनः इति शेष, न गवते,
बलवान् इति शेष:-
इति रावणोक्तिः । अहं दाशरथे: रामस्य
दूतः इति हनूमदुतिः । अथ रावण आह, ने कपे ! वीरस्य
मे मम किम् ? तेनेति शेषः कथय, त्यच बालिनो महा-
बन्नत्वमुक्त तव च वच्मि) देवानाम् आलोड़नं ध्वंसनमेव
ऐलनं क्रोडन, ममेति शेषः, तव तादृशं तथाविधं चरितं
विचेष्टितं वालिनः किम् ? प्रस्तोति शेष, नास्त्येवेवर्धः ।
रे। वानर ! यत्र विषये इद्द जगति सम मतिः प्रभवति
समर्था भवति तस्य वालिन: प्रेचा दूरदर्शिता किं पुनः तव,
प्रभवति इति शेष, (वॉलिनो मम च महदन्तरमिति भावः ।
मार्दूलविक्रोड़ित वृप्तम् ॥ ८४
 

 
-
 
रे रे इति । रे रे वानर ! भवान् कः ? अरे इति अवज्ञा-
रे
सूचकं सम्बोधनम्, अरे रावण ! यहा है अरे वो ! अहम्
आहवें युद्दे तव सूनो: अचस्थ हन्ता खरखराइनस्य खर
राजमघातिन जगता कोदण्डमिक्षागुरोः धनुर्विद्याशिचाया-
माचार्यस्य, शिचेत्यव दोचेति वा पाठ:; रामस्येति शेषः,
दूत । मम दोर्दण्डयो: बाहुदण्डयोः कठोरं कर्कशं यत्
ताड़नं प्रहार: तदेव विधिर्यापारः तव असो विफूटाचल:
विकूटपर्वतः यस्योपरि लड़ा वर्त्तते इति भाषः, का मेरुः
सुमेरुगिरिः कः ? न गण्यते इति भावः, रावणानाम् घोघ