This page has not been fully proofread.

[२२६]
 
महानाटकम् ।
 
हत्वा वालिमहाबलं कविचमूमाखास्य सुग्रोवक
राजानं कृतिनं सदा विजयिनं सख्युः सदानन्दिनम् ।
कृत्वा चैव विशेषदेवनिवहाख्यानस्य चिन्तान्वित ।
श्रीराम जनकात्मजहरणत कालोपमो राजते ॥ ८३ ।
रावणहनूमतो: उक्तिमत्युक्ती ।
रे रे वानर मारुते 1 किमथवा बालो बलो नेतरो ?
दूतो दाशरथेरडं, कथय मे वीरस्य किं रे कपे !!
देवालोडनखेलने च चरित कि ताहम बालिन ?
रे । यवेह सतिर्मम प्रभवति, प्रेक्षा पुनस्तस्य किम् ॥ ८४ ॥
 
शम्भो सकाशात् वरं लब्या सर्वत्रगामी सन् स्वयं सि
जानासि, सर्वगामितया तव किमपि अगोचनं नास्ति तदवश्यं
त्वयाहं विदित एवेति भावे । शार्दूलविक्रीडितं उत्तम् ॥ ८२७
हवेति । श्रीराम: बाली महाबल. बालिमहाबलः तं
 
महावलं बालिनमित्यर्थ, यहा वालिन महत् बलं महाबले
हत्वा विनाश्य कपिचमूं वानरसेनाम् श्राखास्य सान्त्वयित्वा
मंदा कृतिनं कार्यदक्ष विजयिन सख्युः रामस्य सस्ये इति
वा पाठ, मदानन्दिन सदानन्द विधायक सुग्रोवं राज्ञामं
कृत्वा च विशेषात् देवनिवहस्य देववृन्दस्य यत् भाग्याम
राजसवर्गानिधनार्यप्रवृत्तिवचन मिति भाव.
तस्य चिन्तया
अन्वित युद्ध, द्राका कथं राधमवंशमुच्छिनौति चिन्तित इति
भाव, पुनय जनकारलजाया. मोताया: रणतः हरयात् कालो
पम यममहः राजते चोतते । गार्दूलविक्रीडितं वृत्तम् ॥८११७
रे रे इति । रे रे भारते मदतनय यानर ! किम् ?
 
उपते त्वयेति गेष पथवा पचान्नारे वाली वली बनवान्
 
H