This page has not been fully proofread.

प्रयसोऽङ्कः ।
 
ट्यद्धोमधनुः कठोरनिनदस्तवाकरोत् विस्मयं
वस्यहाजिरवेर्विमार्गगमनं शम्भोः शिरःकम्पनम् ।
दिग्दन्तिखलनं कुलाद्रिचलनं मप्तार्यवान्दोलनं,
वैदेहौमदनं मदान्धदमनं त्रैलोक्यसम्मोहनम् ॥ ४८ ॥
दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोहत: (यत: )
टड्डारध्वनिरायवालचरितप्रस्तावनाडिण्डिमः ।
 
[३३]
 
तुष्यदिति ।
 
बुव्यतो दलतः भोमस्य भोषणस्य धनुष:
कठोर: दारुणः निनदः निखनः तव, स्थितानामिति शेषः,
विस्मयम् आश्च वस्यन्तः विभ्यतः वाजिनोऽश्वा यस्य तस्य
रवेः सूर्यस्य विमार्गगमनं विपरीतवमनि प्रयाणम्, अमार्ग-
गमन मिति पाठे स एवार्यः, शम्भोर्हरस्य शिर. कम्पनं, दिग-
दन्तिनां दिग्गजानां स्खलनं भयात् प्रद्रवणं, कुलाद्रीणां कुला-
चलाना, "महेन्द्रो मलयः सह्यः शक्तिमानृचपर्वतः । हिमवान्
पारिपात्रश्च सप्तैते कुलपर्वताः ॥" इत्युक्ताना चलनं स्थानात् चवनं,
सप्तानाम् अर्णवानां सागराणां, लणेनुसुरामर्पिर्देधिदुग्धजल
मयानामित्यर्थः, ग्रान्दोलनं नितरां मञ्चलनं, सप्तार्थवोन्मेलन
मिति पाठे उन्मेलनम् अन्योन्य सम्मियपमित्यर्थः, वैदेह्या.
मोताया मदनं हर्षण, मदान्धाना भुजवलदर्पितानामित्यर्थः,
विपक्षभूपानामिति यावत् दमनं दर्योपशमनमित्यर्थः, किं
वहुना त्रैलोक्यस्य त्रिभुवनस्य सम्मोहनं सम्म छनम्, - अकरोत् ।
शार्दूलविक्रीड़ितं वृत्तम् ॥ ४८ ॥
 
दोर्दण्डेति । आय्यस्य रामस्य वालचरित' वाल्यलीला तस्य
प्रस्तावना घोषणा तस्या डिण्डिमः वादिलध्वनिविशेषभूत.
दोर्दण्डेन बाइदण्डेन अश्चितस्य गृहीतस्य चन्द्रशेखरः शिव.
 
*