This page has not been fully proofread.

[२२५]
 
पञ्चमोऽडः ।
 
राव । रे रे दूत कपे । किमेव चरितं वारां निधिं दुस्तरं
लहित्वा जलजन्तुमिः परिवृतं भीमं
 
करे: १ ।
 
आयातोऽसि विना रथं कथमिह प्रस्थापित: केन वा ?
 
ब्रूहि त्वं न हि बध्य एवमभयः, किंनामधेयो भवान् १४८१
हनू । श्रीरामेण सलक्ष्मणेन जयिना योचित्रकूटे स्थितः
सोतान्वेषणकार्य्यसाधन विधौ प्रस्थापितो यत्नतः ।
लब्धा चैव वरं चिरात् पुरभिदः सर्ववगामी स्वयं
वेसि त्वं पवनात्मजो दशमुख ! श्रीमान् हनूमान् कपिः ॥८२७
 
मेरे इति । रेरे इति श्रवन्नासूचकसम्बोधनम् । रेरे
दूत । कपे वानर । जलजन्तुभिः परिहतं तरङ्गाणाम् उत्करैः
समूह: भीमं भोपणम् अत एव दुस्तरं दुर्लइयमेव वारां निधिं
समुद्रं लडिवा उत्तीर्य किं चरितम् ? किं कृतम् १ घटि च
त्वया कयचिल्लद्धित एपः किन्तु कदाचित् मैवं साहसं तया
इति निर्भर्सनोपदेशः । इह लड़ायां रथं विना कथम् घायातः
भागत: असि ? केन वा प्रस्थापितः प्रेषितः ? त्वमिति शेषः,
भवान् किं नामधेय किमास्यः ? म हि वध्य: नैव मया
इन्तव्य एव, अतः त्वम् अभयः निर्भय सन् ब्रूहि कथय ।
शार्दूलविक्रीडितं वृत्तम् ॥ ८१ ॥
 
योरामैथेति ।
 
सलक्ष्मणेन जविना विजयता योरामेण
योचित्रकूटे श्रीमद्दिचिवशृद्धशालिनि, ऋष्यमूके इति शेष,
स्थित पवनामज. वायुसुतः श्रीमान् हनूमान् नाम कपिरहं
सोताया अन्वेषयमेव कार्यं तस्य साधनविधो निर्वाहव्यापारे
यत्नतः सादरमित्यर्थः, प्रस्थापितः प्रेषितः । हे दशमुख
रावण । त्वं चिरात् दीर्घकालं तपश्चरणादिति भावः, पुरभिदः