This page has not been fully proofread.

पञ्चमोऽs: 1,
 
देवाकर्णय कर्कशेन कपिना केनापि केलोवने
खेलद्दालधिचालिता विटपिन: साटोपमुत्पाटिताः ।
तवान्ये वनपालकाः सरभसं सर्वेऽपि निर्वापिता-
स्तद्वार्त्ताकथनाय केवलमहं दैवेन संरचितः ॥ ७४ ॥
इत्याकर्ण्य रावणचेष्टा ।
 
इन्तीति ज्वलित क्रुधा, कपिरिति व्रौड़ानमत्कन्धरो
हेलोज हितवाहिनोपतिरिति शङ्काचलत्कुण्डलः ।
रामस्थायमितीर्थया कलुपितो, लहामुपेत्योइटं
विक्रामत्यनिलात्मजे दगमुखः कां कां दर्शा नो गतः ? ॥ ५ ॥
 
[२२१]
 
देवेति । हे देव ! आकर्षय मृणु, केनापि कर्कशेन
निष्ठुरेश कपिना केलीवने क्रोड़ोयाने खेलता चलता बाल-
धिना लाडूलेन चालिताः सञ्चालनं नोता: विटपिन: तरवः
साठीपं सवेगं यथा तथा उत्पाटिता: उन्मूलिताः । तत्र तस्मिन्
व्यापारे सर्वेऽपि वनपालकाः उद्यानमालाः सरर्भसं सवेगं
निर्धापिता: निर्वाणं नीताः, निहता इति यावत्, अहं केवलं
तहातकथनाय तत्समाचारदानाय दैवेन भाग्येन संरक्षित :
सञ्ञ्जीवितः । शार्दूलविक्रीड़ितं वृत्तम् ॥ ७४ ॥
 
इन्तोति । अनिलात्मजे इनूमति लडामुपेत्य भागल्य
 
उइटम् उत्कटं यथा तथा विक्रामति विक्रमं प्रकटयति मति
दशमुखो रावण्यः को कां दशाम् अवस्थां नो गतः ? न प्राप्तः ?
तथाहि इन्ति, भरण्यपालानिति शेषः, इति हेतोः कुधा
कोपेन ज्वलितः, कपिर्वानरः इति ब्रोड्या लाया नमन्तो
कन्धरा ग्रोवा यस्य तथोक्तः, (वानरेण ममैतदरख्यमेवं कृतमिति
लजया भधोवदन इत्यर्थ । हेलया भवलीलया उनहितः