This page has not been fully proofread.

[२२]
 
महानाटकम् ।
 
श्वेतो मुण्डोऽपि भूत्वा वननिकटगतो भावते मन्दमन्दं
भ्रातर्युभन्म सादात् पतदमृतफलं किञ्चिदभ्यर्थये च ॥ ७२ ॥
हनूमता भग्ने प्रमदवने रावचं प्रति उद्यानपालः ।
यत्रारण्ये वहति सततं मारुतो मन्दमन्दं
सूर्यो यत्र वसति, चकितस्तोयदस्तोयदाने ।
यत्माचीरे पतति सहसा याति वै विश्वकर्मा
तत्तेऽरण्यं ललितमधुना वानरैकेण भग्नम् ॥ ७३
 
सन्, अरण्यनिर्भक्कुकाम इति पाठस्तु प्रामादिक इति परि
व्यक्त. प्याजेन छद्मना गलितरदनखः पतितदन्तनखः
गोर्णकाय: कमतनुः अतिवृद्ध: खेत शुभ्रवर्ण : मुण्डोऽपि
मुडितोऽपि हिजो ब्राह्मणः अभूत् । वननिकटगत. कानम
सविहितय भूत्वा मन्दमन्दं शनैः शनैः भाषते कथयति, हे
भ्रातः ! उद्यानपान । इति शेषः, युष्माकं प्रसादात् अनुग्रहात
न्यतत् स्वयं विगलत् अमृतफलं सुधामहमं फलं विश्चित् स्प
मात्रमित्यर्थः, अभ्यर्थये च प्रार्थये । स्रग्धरा वृत्तम् ॥ ७२ ॥
 
यवेति । यव भरण्ये उद्याने मारुतः वायुः सततं मन्द
मन्दं न तु भङ्गभयात् सातिषेगमिति भावः, वहति, यव सूर्य
वसति चिमेति समधिकतापदाने वृक्षाप्पा गोपणादिति भाव,
सोयदः मेघः तोयदाने अनवर्पणे चकित: मंत्रान्त, भवतीति
मेष:, भयथा वर्षणभयादिति भाव यस्य र प्राचीर
प्राकारे पतति भग्ने कति विश्वकर्मा सहमा भटिति याति.
संस्कारायमिति शेष तय प्रविदित एवेति भावः तत् ते तव
मलितं सुन्दरम् भरण्यं प्रमोदकामनम् अधुना एकेन यानरेण
 
1
 
भग्न दलितम । मन्दाकारता उत्तम