This page has not been fully proofread.

पञ्चमोऽजः ।
 
T
 
फलान्यपि ददाति ।
 
[२१८]
 
श्रीमद्रामपदार विन्दयुगले दातव्यमेकं फलं
सैन्येभ्यो युगले फले, कपिपतावेकं सुरम्यं फलम् ।
'एकञ्चापि फलं ततस्तदनुजे देयं शुभाशी:भतं,
 
पश्चात् सैन्यनिराकुलप्रक्कतिना भोक्तव्यमेकं त्वया ॥ ७० ॥
समुद्रतरणे तब कोहव्यवसाय इति पृष्टो हनुमान् ।
तव प्रसादात् पवनप्रसा॑दात्तवैव मर्त्तुश्चरणप्रसादात् ।
विभि: प्रसादैरनुकूलितोऽहं व्यलइयं गोष्पदवत् समुद्रम् ॥ ७१ ॥
सोतामभापवान्ते पवनसुतवर: कामनं भङ्गुकामो
व्याजेनापि हिजोऽभूह लितरदमखः गोर्णकायोऽसिष्टद्धः ।
 
ग्रोमदिति । एकं फलं श्रीमतो रामस्य पदारविन्दयुगले
दातव्यं, युगले फले फलइयमित्वर्थ, सैन्येभ्यः, दातव्ये इति शेषः,
एकं सुरम्यं फलं कपिपतो सुग्रीवै, ततोऽनन्त तदनुजे लक्ष्मणे
एकच फलं तथा शुभाभिया शतमपि देयम् । पश्चात् सैन्येषु मध्ये
निराकुला भव्याकुला, धीरेत्यर्थ, प्रष्ठतिः स्वभावो यस्य तथाभूतेन
त्वया एकं फलं भोक्तव्यम् । शार्दूलविक्रीडित वृत्तम् ॥ ७० ॥
तव प्रसादात अनुग्रहात् पवनस्य पितुरिति
भाव, सादात् तथा तव भी रामस्य चरणप्रसादात् इत्येवं
विभिरेव प्रसादै अनुकूलित: अनुकूत्वं नीतः अहं समुद्रं
गोष्पदवत् गोष्पदमिव व्यलद्वयं लङ्कितवानस्मीत्यर्थः । उपेन्द्र-
वजा वृत्तम् । ७१ ॥
 
तवेति ।
 
सोतेति । पवनसुतवरः हनूमान् सोतासम्भाषणान्ते सोतया
संलपनानन्तरं काननं प्रमदवनं भड्कुकाम: भड्नुमिच्छुः