This page has not been fully proofread.

[२१६]
 
महानाटकम् ।
 
हनूमान् । अनुदिन मनुशैलं त्वामनालोक्य सोते !
प्रतिदिनमतिदीनं वोक्ष्य राम विरासम् ।
गिरिरशनिमयोऽसी यत्ततो न दिधाऽभूत्
चितिरपि न विद्रोर्णा सा हि सर्व सहैव ॥ ६४ ॥
समाश्वास्य । कि दूरमिन्दुमुखि ! रामशिलोमुखाना ?
कि दुर्गम बलभिदा हरियूथपानाम् ? ।
दैव प्रसन्नमिव देवि तवाद्य सत्य
 
रचासि कानि कुपितस्य च लक्ष्मणस्य ? # ६५ ॥
 
प्रतिदिनमिति
 
। असौ गिरि पर्वत, यत्र रामो वसतोषि
आव, अशनिमय वचमय यत् यत तव प्रतिदिन रामम्
अतिदोनम् अतएव बिरमतीति विराम तम् उपरतप्राय
मित्यर्थ, वोच्य दृष्ट्वा दिधा नाभूत् चितिरपि पृथिव्यपि न
विदीर्णा, हि यत मा क्षिति सर्वसहैव सर्वमेव सहते इति
तथाभूतैव, चिन्यथा सा विदोव्यैतति भावगे मालिनो
 
वृत्तम् ॥ ६४ ॥
 
किमिति । हे इन्दुमुखि चन्द्रवदने । रामस्य शिलो
मुखाना शराण दूर किम् ? न किमपि स्थान दूरमित्यर्थ'
रामशरा हि दूरभेदिनों दुर्लध्यमे दिनयेति भावे, बलभिदा
परमैन्यघातिना हरियूथपाना वानरसेनापतोना
 
दुर्गमम्
 
अगम्य किम् १ न किमपि : स्थान अगम्यमित्यर्थ, मर्धदेव से
गन्तु क्षमा इति भाव कि दुर्गमर्गलभिदामिति पाठे धर्म
द्वारावरोधकदण्ड विशेष भिन्दन्तीति तथोक्तानां दुर्ग दुर्गम
स्थानमित्यर्थ । हे देवि अद्य साम्प्रत तक देयम् अहटे

ममयमिय अनुकुलमिव मत्यै निचित, मन्ये इति शेष