This page has not been fully proofread.

[२१४]
 
महानाटकम् ।
 
सोतामुद्रयोरुक्तिप्रत्युक्तो ।
 
मुद्रे ! ते कुशलं प्रिये ! १ जनकजे । चेमञ्च रामस्य मे,
सत्य मां स्मरति ? प्रविह्वलमनाः किं भाषते प्रोषिताम् १ ।
कासौ मदिरहात् कथञ्च नयतीत्युक्ता मुहूर्त्तानिमान्
शयत्यालपति वसावभिमशत्यामुह्यति ध्यायति ॥ ६१ ॥
मुद्रे । ब्रूहि सलक्ष्मणाः कुशलिनः श्रीरामपादाः स्वयं ?
सन्ति स्वामिनि ! भा विधेहि विधुरं चेतोऽनया चिन्तया ।
 
लिङ्ग च प्रेम्णा प्रोत्या अथूणि वाष्पवारोणि समर्जमुमोच,
तदा च तस्या. गानेषु शखत् सततं रोमोहमः लोमहर्ष, प्रिय.
तमान रोयस्पर्शादिति भाव, उदभूत् आविरासोच । शार्दूल
विक्रोडित वृत्तम् ॥ ६ ० १३
 
मुद्रे इति । हे प्रिये मुद्रे । ते तव कुशलम् ? इति स्रोतोक्तिः ।
हे जनकजे! जानकि । मे मम रामस्य च क्षेमं कुशलम् । इति
मुद्रोतिः । सा स्मरति सत्यम् १ प्रविह्वलं प्रकर्मेश विह्वलं
व्याकुलं मनो यस्य तथाभूत सन् प्रोषिता देशान्तरस्यां, मामिति
शेष किं भाषते किं कथयति ? इति सोतोक्तिः । सो मीता
क ? कुल ? विठतोति शेष, कथञ्च इमान् मुहर्चान् समयान्
नयति प्रतिवाहयति ? इति उका घसो राम शुध्धति शोय्यति
चालपति त्वदिप जस्पति अभिमृति मन्वयति आमुह्यति
मूर्च्छति ध्यायति चिन्तयति छ, हिगग्दोऽवधारणार्थः । इति
मुद्रोतिः । वानेशास क्रियासु एकस्यैव कर्त्त त्वात् दोपका
लहार, तदुक्तं दर्पणे- "अम्तुतप्रस्तुत योर्दीपकन्तु निगद्यते ।
अथ कारकमेकं स्यादमेकास क्रियामु चेत् ॥" इति । गा
 
[1
 
विक्रीडितं वृत्तम् ॥ ६१