This page has not been fully proofread.

पञ्चमोऽद्धः ।
 
सोताया हृदये शिरीषकुसुमप्राये पफालोचकैः
पौलस्त्यस्य स एव कुण्ठकुलिशे वध्वाधिके वचसि ।
आपु निममन मन्मयशरस्तत् किं न जानोमहे ?
व्यक्तं योरघुनन्दनस्य महिमा यस्त्रायते खां तनुम् ॥ ५३ ॥
श्रय सोतादर्शने हनुमान् ।
 
[२११]
 
का त्वं पद्मपलायाचि ! पोतक्रौपेयवासिनि ! ।
द्रुभस्य शाखामालम्बा तिष्ठसि लमनिन्दिता ? ॥ ५४॥
 
सौताया इति । ग्रा- मम्मयशरः मोतायाः शिरोपकुसुम-
प्राये अतिकोमले इति भाव, हृदये उच्चकैः अतिशयेन पफाल
विभेद, भग्नतां गतवानित्वर्यः स एव मन्मयगर: पोलस्त्यस्य
रावणम्य कुंण्टं समुचितं, मोर्णमित्यर्य, कुलिगं वज्रं यस्मिन्
तथाभूत अतएव वन्त्रादपि अधिके अतिकठिने इत्यर्थः वचमि
 
+
 
प्रदपर्यन्तं निममल, तत्त् किं न जानीमहे न जानीम: ?
अवश्यमेव आनीमहे इत्यर्थ.. श्रीरघुनन्दनस्य श्रीरामस्य
महिमा व्यक्तं स्फुटम् अवभासते इति भावः, य. महिमा स्त्रां
तनुम् पदभूतां आर्ग्यामित्यर्थ', "गरोराई मृता जाया पुण्या-
पुण्यफले समा" इति इम्प्रतिषचनात्, वायते रक्षति रामशरेण
अहटम्तेिन मोसाहयपतितः कामगरो विहन्यते इति भावः ।
भालविक्रीडितं वृत्तम् ॥ ५३॥
 
का त्वमिति । हे पद्मपन्नागाचि ! पद्मपवनेवे । हे पीत-
कोपेयवामिनि ! पोतं पोसवर्णं यत् कोपेयं क्कमिकोपोत्यं वसनं,
"कोपेयं धूमिकोपोयम्" इत्यमरः, सत् वस्त्राच्छादयतीति
तधोक्ता तत्सम्बुहौ, अनिन्दिता त्वं, यहा अनिन्दिते इति