This page has not been fully proofread.

[२०६]
 
महानाटकम् ।
 
एकोनाय शतैकराजमहिपोत्यक्त्वा च मन्दोदरों
सेवार्थ विनियुज्यते च सकलं लगाधिपत्याय ते ॥ ४४ ॥
सोते ! पश्य शिरांसि यानि शिरसा धत्ते महेशः पुरा
तानि त्वत्पदसंस्थितानि सुभगे। कस्मादवज्ञायते ? ।
श्रुत्वैतत् परदारलम्पटवचः सोताऽऽह तं रावणं
निर्मात्यानि शिरांसि मूढ । तव धिक्, सोतावचः पातु व ॥४५॥
 
सोते इति । हे सोते । त्वं मानं कोपं परिमुच परित्यज,
अधुना राजादर. राज. मम आदरः तां त्वं कनकोञ्ज्वलां
सुवर्णोच्चला सुनगरी लङ्कां पश्य लङ्गेश्वर, मामिति शेष,
जोवय आत्मप्रदानेन परिरक्षेत्यर्थ, एकोनाच एकया जना
होनाथ शतैकराजमहिषोः नवनवतिसंख्या: राजपत्नोरित्यर्थ,
मन्दोदरीज सर्वप्रधानमहिपोञ्च त्यत्वा अनाहत्येति भाव,
लाधिपत्याय सकलं लई खय्ये समग्रमित्यर्थः, ते तव सेवार्थ
विनियुज्यते विशेषेष नियुक्त क्रियते, मयेति शेप मार्दूल-
विक्रोडित वृत्तम् ॥ ४४ ॥
 
धसे
 
मोते इति । हे सोते । पश्य पुरा पूर्व महेशः शम्भुः शिरसा
यानि शिरांसि उपहारोक्तानीति भावः, मयेति शेप,
गृहात हे सुभगे ! सौभाग्यशालिनि । तानि शिरोसि तव
पदयोः संस्थितानि, त कम्मात् अवज्ञायते ? अवहेलनं क्रियते !
भावे लट्प्रत्यय । एतत् परदारलम्पटस्य परस्त्रीकामुकस्य वचः
श्रुत्वा मोता तं रावणम् थाह प्रोतवतीत्यर्थ.. हे मूढ़ ! तय शिरामि
निर्मात्यानि देवोच्छिटानि, विशेषत: गिवोच्छिष्टानि अग्राचा.
योति भाव, "भग्राह्यं शिवनिर्मात्यम्" इति वचनात्, भतएव
धिरु निन्दामीत्यर्थ, "धिनिर्भर्त्सननिन्दयोः" इत्यमरः । इति