This page has not been fully proofread.

पञ्चमोऽदः ।
 
रामथुम्वति ते मुखं सुललितं वक्क कमात्रेण तत्
चुम्बिधामि दशाननैवहुविधं मुञ्च ग्रह मानिनि ! ॥ ४२ ॥
अयि जनकतनूजे ! तापसेन त्वमेवं
 
ननु किमपि कुमन्त्रज्ञानिना शिक्षिताऽसि ।
नमदमरकिरीटोह, टपादारविन्दे
प्रणमति मयि तस्मिन् मर्चकोटेऽनुराग: १ ॥४३॥
 
1
 
सोते । त्वं परिमुख मानमधुना, राजादरो गृह्यतां
पश्य त्वं कनकोळवलां सुन्गरों नईश्वर जोवय । 1
 
[२०५]
 
ओषधि ! भेपजभूते ! मृगाति ! मृगनयने ! मन्मथनदि ! काम-
प्रवाहिथि ! प्रायान् रक्ष हे प्राणखरि मां वाहि जोवय,
राम: वक्तैकमावेश एकेनैव वदनेनेत्यर्थः, ते तव सुललितं
सुन्दरं मुखं चुम्बति, अहं दशभिराननैः तत् ते भुखं वहुविधं
विचित्रं यथा तथा चुम्वियामि, हे मानिनि कोपने ! यह
निर्वन्धं, पातिव्रत्यरचणे इति भावः, मुञ्च त्यज । शार्दूलविक्रीड़ितं
 
वृत्तम् ॥ ४२ ॥
 
J
 
अयोति । अयोति कोमलामन्त्रणे । हे जनकतनूजे जानकि !
कुमन्वज्ञानिना कुत्सितो मन्त्रः परामर्श: तस्य ज्ञानं विद्यते
यस्येति तथोक्तेन असदुपदेशदायिनेत्यर्थ, तापमैन रामेण त्वम्
एवं किमपि कटाचाररूपमिति भावः, शिक्षितासि ननु शिति-
तास्येव । नमतां प्रणिपतताम् अमराणां देवानां किरीटै:
मुकुट: ६ टं सङ्घर्षमाप्तं पादारविन्दं चरमपद्मं यस्य ताहये
मयि प्रथमति तव चरणयोः पतति मत्वपोन्वर्यः तस्मिन् मयं
कोटे मनुष्यापसदे इति यावत् रामे अनुराग: आसक्ति: १
पायर्यमेषा तब कुबुद्धिरिति भावः । शालिनी वृत्तम् ॥४३॥
 
४६