This page has not been fully proofread.

[२४]
 
महानाटकम् ।
 
ः १
 
क नु कुलमकलद्धमायताच्या
क नु रजनीचरसद्ग मापवाद: ।
अघि खलु विषम: पुराकताना
 
7
 
प्रभवति जन्तुषु कर्मणा विपाकः ॥ ४१ ॥
अब्रान्तरे रावण, स्वयमागत्य सोता प्रति ।
मुग्धे मैथिलि । चन्द्रसुन्दरमुखि प्राणप्रदानोषधि !
प्राणान् रक्ष मृगाचि मन्मयनदि । प्राणेश्वरि ! त्राहि माम् ।
 
सकलां लङ्कां निरोच्य विचित्येति यावत् अशोकवने न विद्यते
शोको दु.खं यत्र तादृशं यत् वन तस्मिन् अशोकास्ये उद्याने
राजमवधूमि सर्वेष्टिता परितां जानकों दृष्ट्वा कडेलिभूमो
रुहम् अशाकतरुम् आरूढः निभृतं गूढं स्थितः किमिय से त
निरूपणार्थमिति भावः । शार्दूलविक्रीडितं वृत्तम् ॥ ४० ॥
 
कति । आयते विशाले अक्षियो यस्याः सा तस्याः
सीताया प्रकलद्धं विशुद्धं कुलं का नु ? कुल खलु १ बजनो-
?
 
घरमद्भमापवाद राचम सङ्गजनितकुत्सावादः क नु ? कुब
खतु १ नोभयोरेतयो सङ्गतिः, अतोवायुक्तेति भावः, इति
चिन्सिते देवमेवोत्तरमाइ, भयोति- भयोति कोमलामन्त्रणे,
अधि । कोमलवुड पुराकृताना प्राक्तनाना कर्मणा विपच्यते
इति विपाक: परिणाम, फलमिति यावत्, सन्तुषु प्राषिषु
विषम दारुणः मन् प्रभवति खलु प्रकर्षेण स्वसामर्थ्य
दर्शयत्येवेति भावः । सामान्येन विशेषसमर्थन रूपोऽर्थान्तर
 

 
न्यामः । पुष्पिताग्रा वृत्तम् ॥ ४१ ॥
 
मुग्धे इति । हे मुग्धे मुढ़े निर्विवके इत्यर्थः, मैथिलि !
चन्द्रमुन्दरमुखि चन्द्रानने ! प्राणप्रदानस्य मब्जीवनदानस्य