This page has not been fully proofread.

पञ्चमोऽड्डू ।
 
मातृम्भ्राटकलवमन्त्रिसचिवप्रख्यातमुत्तालया:
पौलस्त्यस्य मया निरूपितमपि सोसोधमेकैकशः ।
नानारूपरहःस्थलो च चरिता मोता न दृष्टा कचि-
च्छ सागरलङ्घने निपतिता लङ्गेशशडाकुला ॥ ३८ ॥
संचिप्यार्थ तन निरोच्य सकला लङ्का शरचन्द्रिका
निर्धौताखिलसोधमण्डलमहोद्योत प्रसन्नान्तराम् ।
हृष्ट्वाऽशोकवने से राक्षसवधूसंवेष्टिता जानकोम्
आरूढ़ निभृतं स्थित पवनज, कडेलिभूमोरुहम् ॥ ४० ॥
 
[२०३]
 
चिन्ताप्रकारमाह, भाविति । मया पौलस्त्यस्य रावणस्य
मातृम्भ्राहकलवमन्त्रिसचिवप्रख्यातपुत्रालया. मातु भ्रातॄणा
कलवाणा नारीया मन्त्रिणा सचिवाना भृत्याना प्रख्याताना
प्रसिद्दानां पुत्राणाञ्च श्रालया: गृहाणि श्रीसौधमपि श्रीमन्दिर
राजभवनमपि एकैकग एकमेक कृत्वेत्यर्थ, निरूपितं निरो
चितं नानारूपा विविधप्रकारा रह स्थली विजनविहारभूमि-
रित्यर्थ, घरिता अन्विष्टा च, क्वचित् कुवापि सोता न दृष्टा
भावलोकिता, अव - सागरलङ्घने समुद्रलङ्घनकाले लईशात्
रावयात् या शहा भय तथा श्राकुला श्रात सतो निपतिता,
सागरे इति शेष., इति गई मन्ये, इति चिन्तित इति पूर्वेणा-
न्वय । गाईलविक्रोडितं वृत्तम् । २८ ।
 
संक्षिप्येति । श्रय चिन्तानन्तर स. पवनज्ञ हनुमान तन
शरोर सचिष्य सङ्कोच्य शरचन्द्रिकया भारदोयया ज्योत्स्रया
निर्धीतानां घालितानाम् अखिलाना सर्वेषा सौधमण्डलानां
हर्म्यष्वन्दाना महता उदद्योतन आलोकेन, "भालाको दर्शनोद-
योती" इत्यमरः, मसनं विगदम् अन्तरं अवकाशः यस्याः तां