This page has not been fully proofread.

पञ्चमोऽद्धः ।
 
लाइलोत्तानकेतुर्नभमि पृथुगतिस्फारसीमन्तिताः
स्फूर्जप्रौढ़ोर वेगच्छलितजलनिधिः पृष्ठदेशोग्रसत्वः ।
दूरात् सिन्दूरपूरारुणमरुणरुचिस्तेजसः संविभाग-
चक्रे दिग्वारणानां कटितटमभितः सूर्यविम्वावदातम् ॥ ३१ ॥
रत्नं किरोटे, तिलकं ललाटे, हारे वरे नायकतामुपेतः ।
क्रमेण भानुः पवमानसूनो: प्रबोधयामाम पदारविन्दम् ॥ ३२ ॥
 
[tee.]