This page has not been fully proofread.

[१९८]
 
महानाटकम ।
 
अधि स्वल्पशरोरदुस्तरतर दृष्ट्वा तथाऽवर्डत
 
व्याप्त येन तदोषकेशरसटाटोपैर्नभोमण्डलम् ॥ २८ ॥
भारम्भ विदधे महेन्द्र शिखरादम्भो निधेर्लंडने
वोरथोरघुनाथपादरजसामुचे स्मरन् माइति ।
मूर्ध्ना जाम्बवतोऽभिवन्द्य चरणौ सश्लिष्य सेनापतीन्
भावास्यायुमुखान मुहु प्रियतमान् प्रेथान् समादिश्य च ॥३०॥
 
राजतनया सोता अस्तोति दृष्ट योजनाना शत क्रोशशतचतुष्टय
मित्यर्ध "स्यात् योजन क्रोशचतुष्टयेन इत्युक्ते येन तथा
विधात् सम्पाते जटायुषोऽग्रजात् पचिराजात् आकर्ण्य श्रुत्वा
पन्धि समुद्र स्वल्पेन क्षुद्रेगा शरोरेगा दुस्तरतरम् अतीव दुष्पार
दृष्ट्वा तथा अवईत वृडिमगच्छत् येन वर्द्धनेन तस्य इमा तदीया
या केशराणा जटानां मटा विस्तार तस्या आटोपा आडम्बरा
 
तै नभोमण्डल गगनाभोग व्याप्तम आहतम् । शार्दूलविक्रीडित
 
बृत्तम् ॥ २८ ॥
 
आरम्भमिति । मारुति पवनात्मज वोरस्य श्रोरघुनाथम्य
पादरजसां चरणरेणून कर्मणि पठो उबै अतिशयेन भक्ति
भावनेति भाव स्मरन् भावयन् जाम्बवत ऋक्षरानस्य चरणी
मू शिरसा अभिवन्द्य सेनापतीन् सलिप्य समालिङ्गय प्रियं
तमान् सुहृद अउमुखान: भाविविरहदु खादिति भावे मुटु
पुन पुन भावास्य मान्वयिया प्रेयान् भवान् समादिय
एवमेव कार्य युष्माभिरिति समाशाप्य च महेन्द्रस्य पर्यतथ्य
शिवरात् शृङ्गात् (यवर्थे पश्चमो महेन्द्रगिवरमारुत्वर्थ
प्रभोनिधे समुद्रस्य महने पारम्भम् उपक्रम विदधे । गार्दूल
 

 
विक्रीडितम् ॥ ३s