This page has not been fully proofread.

(१८६]
 
महानाटकम् ।
 
कूर्मो मूलषदालवालवदप नाथो, लतावद्दियो,
मेघा: पल्लववत्, प्रसूनफलवनक्षत्र सूय्येंन्दवः ।
राजन् ! व्योममहीरुहो मम तले खेति गां मानतेः,
सोतान्वेषणमादिदेश सहसा रामः सहर्ष स्वयम् ॥ २६ ॥
सोतान्वेषणे तहत्तमनभिजानतो हनुमतः परिदेवनम् ।
कुत्रायोध्या १ क रामो ? दशरथवचनाद्दण्डकारण्य मागातू
कासौ मारीचनामा कनकमयमृगः १ कुल सोतापहार: ? ।
 
तेजस: महत्वम् उद्घष्टम् उच्चैः प्रकटितं, किन्तु तथा निरर्थक:
परिथम सागरलड नादिरिति भाव कार्य करणीयः यतः
सोता जीवति वा न वा जोवति ? यदि सीता जीवति तदैव ते
श्रमः सफल, नो चेत् विफलः इति भावः । अनुष्टुप् वृत्तम् ॥ १५॥
 
कूम्भ इति । हे राजन् । कूर्म कमठावतार मूलवत्
मूलमिष, यस्येति सर्वत्र योग्यम्, पपा नाथ, समुद्रः श्रालवालवत्
तलस्यजलाधारगर्त्तविशेष इव, दिश, लतावत् व्रतत्य इव,
मेघा. पनववत् पलवा इव, नचवसूयेंन्दवः नक्षत्राणि सूर्य
इन्दुयन्द्रय प्रसूनफनवत् प्रसूनानि फलानि च तहत् एवम्भूतो
व्योम एव महोरुहः तरु मम तले करतले स्थित इति शेष,
इति मारते. हनुमत. गावाचं मुला राम: सहर्ष: सन् महसा
सद्य एव स्वयं सोताया अन्वेषणम् मादिदेश भाभापयामाम् ।
राजनित्यव स्वामिविति, व्योममहरुहो मम वले इत्यव
 
व्योमतरुर्मम क्रमसले इति च पाठान्तरम् । शार्दूलविक्रोड़िसं
 
+
 
कृतम् ॥ २६ ॥
 

 
कुसि पयोध्या कुछ १ कमिन् म्याने १ स्थितेति शेष,
राम. फ? म च दशरथस्य पितुरिति भावः वचनात् का
 
}