This page has not been fully proofread.

पञ्चमोऽङः ।
 
देवाज्ञापय कि करोमि ? सहसा लहामिदैवानये ?
जम्बूद्दीपमितो नये १ किमधवा वारां निधि शोषये ? ।
हेलोत्पाटित विख्यमन्दर गिरिस्वर्ण विनेबाचल-
क्षेपक्षुष्पविवर्त्तमानमलिलं बध्नामि वारां निधिम् ? ॥ २४ ॥
रामः । दो स्तम्भास्फालनमभिनीय ब्रुवन्तं हनूमन्तं प्रति ।
एतैर्महत्वमुदुघुष्ट मारुते । तव तेजस ।
 
हथा परिश्रमः काव्ये, सोता जीवति वा न वा १ ॥ २५ ॥
 
[१८५]
 
अवलोलया उत्तोलितै उत्पाटितै पर्वतानाम् उच्चै उसते.
शिखरे शृङ्गे तोयधि समुद्र बध्नामि ? किं करोमि ? सकलं
कार्थ्य मम दोर्दण्डेन बाहुदण्डेन साध्यं निष्पाद्यम् ( विशाले-
त्यत्र विहारेति पाठे प्राकारस्य विहार, दीप्ति: तोरणय asat
तामित्वर्य, या प्राकारच विज्ञोयते अस्मितिति विहारय
उपवनञ्चेत्यर्थ, तोरग्यश्च तहतो तामित्यर्थ । हेलोत्तोलिते-
त्यत्र हेनान्दोलितेति, वा तोय धिमित्यत्र वारां निधिमिति च
 
पाठान्तरम् । शालविक्रीडित उत्तम् ॥ २३ ॥
 
देवेति ।
 
हे देव । श्राज्ञापय कि करोमि सहमा इह
अस्मिन्नेव स्याने लढाम् आनये ? इत् अस्मिन् स्थाने जम्बू-
प्रधान दोष जम्बूद्दीप नये आनयामि १ अथवा पक्षान्तरे वारा
निधि सागरं शोषये किम् ? किञ्च वारा निधिं हेलया उत्पाटि
ताना विन्ध्य मन्दरगिरि वर्णविनेवाचलौ सुमेरुकैलासौ
च तेपा चेपेण सुखानि भालोडितानि विवर्त्तमानानि विप
येस्तानि सलिलानि यस्मिन् तत् यथा तथा बध्नामि ? शार्दूल-
विक्रीडितं वृत्तम् ॥ २४ ॥
 
एतैरिति । हे मारते हनुमन् । एते. मागुतैः तव
 
+