This page has not been fully proofread.

[२४]
 
महानाटकम् ।
 
जाम्ब । श्राञ्जनेयः समाज्ञेयो योऽसौ कपिकुलोद्भवः ।
लङ्काप्रस्थापनायोग्यः, प्रोक्तं जाम्बवता सता (तदा) ॥२२॥
हनूमान् रामं प्रणम्य ।
 
किं प्राकार विशालतोरणवतों लङ्कामिहैवानये ?
किं वा सैन्यसमु न त सकलं तत्रैव सम्पादये ? ।
हेलोत्तोलितपर्वतोच्च शिखरैर्वध्नामि वा तोयधिं ?
देवाज्ञापय किं करोमि ? सकलं दोर्दण्डसाध्यं मम ॥२३॥
 
इत्यमरः, प्राप्ते उपस्थिते सति स्थिरेः निश्चिन्तैरित्यर्थः, स्थातुं न
युज्यते नोचितमित्यर्थ । निशद्धं नास्ति शङ्खा यस्मिन् तत्
यथा तथा लड्ढाम् आलोक दृष्ट्वा क इह अस्मत्सकाशे
इत्यर्थ., भागन्तु प्रत्यागन्तुमित्यर्थः, अर्हति शोतोत्यर्थ ।
 
अनुष्टुप् वत्तम् ॥ २१ ॥
 
आञ्जनेय इति । योऽसो कपिकुलेषु उद्भव : उत्पत्तिर्यस्य
स आञ्जनेयः अञ्जनासुत हनूमान् लगाया प्रस्थापना प्रेरणा
तस्या योग्य समायः समादेश्य इति सतो सुवुदिना जाम्ब
बता प्रोक्तं कथितम् । मतेत्यव तदेति पाठान्तरम् । अनुष्टुप्
वृत्तम् ॥ २२ ॥
 
किमिति । हे देव आाज्ञापय आदिग, माकारण प्राची-
!
रेष विशाला महतो, दुर्लयति यावत्, तोरणवतो प्रशस्तवहि
द्वारा च तां, "तोरणोऽस्त्री वहिरम्" इत्यमर, लड़ाम दूध
अस्मिन्, भवत्सविधावित्यर्घ., मानये किम् १ वा पचान्तरे तत्रैव
महायामेव सकलं मवें स्थानं सैन्यैः वानरचमूभिरित्यर्थः, मया
मोर्तरिति भाव.. समुद्रुतं मसुन्मूलितं, समुद्रसमिति पाठे समु
प्रतिमदित्यर्थः, सम्पादये करोमि किम् १ वा पचान्तरे हेलया