This page has not been fully proofread.

[१८२]
 
महानाटकम् ।
 
समागत्य सुग्रीवः ।
 
याऽसौ मक्कतिरम्माक वानरामा नरेश्वर ।
 
सामह त्यतुमिच्छामि न सा मा व्यक्तुमिच्छति ॥ १७ ॥
पुन सानुनयम् ।
 
दग्ध दग्ध त्यजति न पुन काञ्चनं कान्तमूर्त्ति ( वर्ण )
छिन छिन त्यजति न पुन स्वादुतामिक्षुदण्डम् ।
घृष्ट घट त्यजति न पुनश्चन्दन चारुगन्ध
प्रायान्तेऽपि प्रकृतिविकृतिजयते नात्तमानाम् ॥ १८ ॥ ९
श्रीराम सुग्रीव दृष्ट्वा ।
 
सातेन दत्त भरताय राज्य सोता हता सम्प्रति रावणेन
 
!
 
येति । हे नरेश्वर नराधिप : वानरा इस्माकं या
असो प्रकृति, स्वभाव, चापल्यमिति भाव, अस्तोति शेषः, भहं
ता प्रकृति व्यक्तुम् इच्छामि, किन्तु सा प्रकृति मा त्यतुन
इच्छति । अनुष्टुप् ष्टत्तम् ॥ १७ ॥
दग्धमिति । काञ्चनं स्वर्ण दग्ध दग्धं पुनः मुनरतिशयेन
सदग्धमित्यय, पुनरपात्वयं कान्तमूर्ति मनोहररूपं, मूर्ति-
मित्वव वर्णमिति पाठान्तर, न त्यजति, इक्षुदण्ड दिन शिखं
पुन, पुनन्दिपोत्य, स्वादुता सुखादत्वं न त्यजति, चन्दन
चन्दनकाउमित्वर्थ, टं घृष्ट पुन पुन अतिगयेन एटमपोत्यर्थ
चारुगन्ध मनाहरसीरभ न त्यजति एवष उत्तमानां मत्पुरुषाचा
प्राणान्तेऽपि प्राध्यापगमेsपि प्रकृते स्वभावस्य विकृति, वैषम्य न
जायते न भवति, मत्पुरुषो भवान् वानर मा क्षमतामिति
भाष । मन्दाकान्ता वृत्तम् ॥ १८ ॥
 
सामनेति ।
 
राम तदा सुश्रीवदर्शनकाले त्वर्यः,