This page has not been fully proofread.

पञ्चमोऽहः ।
 
विश्वामित्रहिताय ताड़कबधं यज्ञस्य सम्पूर्त्तये
 
सोतायें हरचापमङ्गसकरोच्छिष्यो जितः शूलिनः ।
मारोचः खलु लोलयाऽपि निहतो वाली हतः साम्प्रतं,
सोऽयं सम्मति राघवः कपिपते । पञ्चामनो गर्जति ॥ १५ ॥
स्वस्ति श्रीरामपादाः समाज्ञापयन्ति ।
 
[१८१]
 
न मे सचितो वाणो येन वानी हतो भया ।
समये तिष्ठ मुग्रोव ! सा वालिपथमन्वगाः" ॥ १५ ॥
 
r
 
शेष, हसति जहासेत्यध, भूते वर्त्तमानप्रयोगश्चिन्त्यः । स्रग्धरा
 
वृत्तम् ॥ १४ ॥
 
विश्वामित्रॆति । विश्वामित्रस्य हिताय यज्ञस्य सम्पूर्त्तये
ताड़कबधं य., अकरोत् इति अध्याहार्यम् । सोतायें जानको
लाभायें हरस्य चापभङ्गं धनुर्मम् अकरोत् कृतवान्, य
इत्यध्या डार्थम् । वेन च श्रध्याइतेनेति भाव, शूलिन, शहरस्य
शि: भार्गवः जितः पराभूत, लोलया अवहेलया मारीचोऽपि
निहतः खलु नागित: एव, साम्प्रतं वालो हतय, हे कपिपते ।
सोऽयं राघवः पञ्चाननः रघुसिंहः, व्यस्तरूपकम्, सम्प्रति गर्जति
नदति, त्वामाद्भयतीत्यर्थः । शार्दूलविक्रीड़ित वृत्तम् ॥ १५ ॥
 
नेति । हे सुग्रीव । मया येन वाली हता, मे मम स वाय.
न सहुचित न विनष्ट इत्यर्थः, अतः समये प्रतिज्ञायां, "समया:
अपचाचारकाल सिद्धान्तसंविदः" इत्यमरः,
बालिनः पन्याः
वालिपथ: त बालिगतमध्वानमित्यर्थः, मा अन्वगा. न गच्छ,
बालिवत् निधनं न लभस्खे व्यर्थ पन्नगा इति मा योगेऽपि
अमागमञ्चिन्त्यः । अनुष्टुप् वृत्तम् ॥ १६ ॥